SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे ।। १०२ ।। एकोनत्रिंशं दोषमाह - 'दाऊणं' ति दत्त्वा वन्दन पश्चान्महताशब्देन 'मस्तकेनाहं वन्दे' इति यत्र वदति तदुत्तरचूडमिति २६ । त्रिंशत्तमं दोषमाह 'अन्य'त्ति आलापकाननुच्चारयन् यद् वन्दते तन्मूकमिति ३० ॥ १७२ ॥ एकत्रिंशं दोषमाह - 'ढड्डुरं' ति ढडूरेण महता शब्देनोच्चारयनालापकान् यद्वन्दते डड्डूरं तदिहेति ३१ | द्वात्रिंशं दोषमाह - 'चुइलियञ्चति उल्कामित्र - अलतमित्र पर्यन्ते रजोहरणं गृहीत्वा भ्रमयन् यत्र वन्दते तच्चुडलिकमिति द्वात्रिंशद्दोपाः ३२ ॥१७३॥ तथा प्रत्यहं नियतान्यनियतानि च वन्दनकानि भवन्ति, अत उभयस्थान निदर्शनायाह- 'पडि कमणे' चि. प्रतीपं प्रतिक्रमणं, अपराधस्थानेम्यो गुणस्थानेषु निवर्तनमित्यर्थः तस्मिन् सामान्यतो चन्दनकं भवति १, तथा स्वाध्याये वाचनादिलक्षणे २ तथा कायोत्सर्गो यः किल विकृतिपरिभोगाय आचाग्लादिविसर्जनार्थं क्रियते ३ तथाऽपराधे - गुरुविनयोल्लङ्घनरूपे यतो वन्दनकं दत्त्वा तं क्षमयति ४, तथा प्राघूर्ण समागते सति चन्दनकं भवति, अयमर्थो - ज्येष्ठस्य प्राघूर्णकस्य समागतस्य लघवो वन्दनकं ददति, लघुनापि प्राचूर्णकेन समागतेन वन्दनकं ज्येष्ठस्य दातव्यं, अत्र चायं विधिः संभोsaiमोहाय दुबिहा हवंति पाहुणया । संभोए आयरिय आपुच्छित्ता उदेति ॥ १ ॥ इरे पुण आयरियं वंदिता मंदिसावि तह य । पच्छा बंदेह जई गयमोहो अहव बंदावे ||२|| इति । सर्वभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकेषु आचार्यमापृच्छयैव वन्दते ॥ १ ॥ इतरे पुनराचार्य वन्दित्वा संदिश्य तथा च पश्चाद् वन्दते यतीन् गतमोहः अथवा बन्दयेत् ||२||] ५ २ वन्दन कद्वारे ३२. दोषाः ॥१०२॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy