SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे ॥ १०१ ॥ 'अहो कार्य काय' इत्यावर्तानि कुर्वन् कराभ्यां न ललाटस्य मध्यदेशं स्पृशति, किन्तु ललाटस्य वामपार्श्व दक्षिणपा या स्पृशतीति, क्वचित् 'सिगं पुण कुभवासेहिं ति पाठो दृश्यते, तत्रापि कुम्भशब्देन More भण्यत इति शेषं पूर्ववदिति २४ ॥ १६९॥ इदानीं पञ्चविंशं गाथायाः पूर्वार्धन करनामकं दोषं उत्तरार्धेन तु मोचनलक्षणं षड्विर्श दोषमाह - 'करमित्रे' ति करमिव - राजदेयभागमिव मन्यते ददद्वन्दनकं आर्हतः करवन्दनक मिति २५ । गृहीतव्रता वयं लौकिक करान्मुक्तास्तावत् न मुख्यामहे तु चन्दनककरस्यार्हतस्येति मोचनवन्दनकमिति २६ ।। १७० ॥ सप्तविंशं दोषमाह- 'आलिहमणालिकमि' ति आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरणशिरसोर्विषये चतुर्भङ्गिका भवति सा च 'अहो कार्य काय' इत्याद्यावर्तकाले सम्भवति, यथा रजोहरणं कराभ्यामाश्लिष्यति शिरश्चेत्येकः १ रजोहरणं श्लिष्यति न शिर इति द्वितीयः २ शिरः श्लिष्यति न रजोहरणमिति तृतीयः ३, न रजोहरणं न शिरश्व श्लिष्यतीति चतुर्थो भङ्ग ४ इति, अत्राऽऽद्यो भङ्गः शुद्धः, शेषमङ्गत्रये आश्लिष्टनालिष्टदोषदुष्टं प्रकृतवन्दनक्रमवतरतीति २७ । अष्टाविंशं दोषमाह-'वयणक्रेहिं' ति वचनं वाक्यं क्रियान्ताक्षरसमूहात्मकं तेन अक्षरैर्वा एकद्वयादिभिर्हीनं न्यूनमुच्यते, यदिवा 'जन्नकाले व सेसेहिं ति यदि पुनः कचिदत्युत्सुकः प्रमादितया जघन्येनैव - स्वल्पेनैव कालेन चन्दनकं समापयति तदा आस्तां वचनाक्षरैः शेषैरप्यवनामादिभिरावश्यकेन्यू नं भवतीत्यर्थः २८ ॥ १७१ ॥ २ वन्द कद्वारे ३२ दोष ॥१०१
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy