SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रवचनसागेद्वारे तथाऽऽलोचनायां--- अपराधे मति विहारगमने च दीयमानायां बन्दनक भवति, बन्दनकं दत्त्वा गुरूशामालोचना दीयते इत्यर्थः ६, तथा बहुभिराकारे गृहीतस्येकाशनादिप्रत्याख्यानस्य भोजनानन्तरमाकार- ३ प्रतिमक्षेपणस्वरूपं मंबर अश्या कृतामरकारपरिनादिप्रयागानम्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ क्रमणद्वार गृहनः गंवर तस्मिन्नपि बन्दनकं दवा यन क्रियते इति ७, तथा उत्तमा-अनशनसंल्लेखनायां वन्दनकं भवतीनि एवं नियतानियतस्थानानि वन्दनानि सामान्येन दर्शिनानि ॥१७॥ इति वन्दनकद्वारं 'पडिक्कमणं' ति तृतीयद्वारमधुना-- नत्र 'प्रतिक्रमण'मिति प्रतीत्ययमुपसर्गः प्रतीपे प्रातिकूल्ये च वर्तते 'क्रम पादविक्षेपे' इत्यस्य भावे लघुट्प्रत्ययान्तम्य प्रतीपं प्रतिकूल वा क्रमणं प्रतिक्रमणं, ततोऽयमर्थः--शुभयोगेभ्योऽशुभयोगान्तरं कान्तम्य शुभेष्वेव योगेषु क्रमणात्प्रतीपं क्रमण। यदाह-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशागतः । तत्रैव कमणं भूयः, प्रतिक्रमणमुच्यते ॥2॥" प्रानकुलं वा गमनं प्रतिक्रमणं, यदाहुः-"झायोपशमिकाद्भाबादोदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमान स्मृतः ॥१॥" चीप्सार्थे वा प्रतिशब्दः प्रति प्रति क्रमण प्रतिक्रमणे, उक्तं च-"प्रति प्रति प्रवर्तनं वा शुभेषु योगेषु मोक्षाफलदेषु । निःशन्यस्य यतेयत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥१॥" ___ तच्चातीतानागतवर्तमानकालत्रयविषयं, ननु अतीतकालविषयमेव प्रतिक्रमणं युक्त, यत उक्तम् - ॥१०३ "अईयं पडिकमामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामी" ति [अतीतं प्रतिक्राम्यामि प्रत्युत्पन्न संघृणोमि
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy