________________
प्रवचनसारोद्धारे
३ प्रति क्रमणद्वार
॥१०४॥
अनागतं प्रत्याख्यामि नन्कथं त्रिकालविषयना प्रतिपाद्यते , तत्रोच्यते, अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः, यदुक्तम्- "मिस्छनएडिक्कमणं तहेच अस्मंजमे य पडिक्कमणं । कसायाण पडिकमणं जोगाण य अधमत्थाणं ।
[मिथ्यात्वप्रतिक्रमणं तथैवासंयमम्य प्रतिक्रमणं कपायाणां प्रतिक्रमणे योगानां चाप्रशस्तानाम् ||१||
तनश्च निन्दाद्वारेणाशुभयोगनिवृनिरूपमतीतविषयं प्रतिक्रमणं प्रत्युत्पन्नविषयमपि संवरद्वारेणाशुभयोगानामनागतमपि प्रन्याख्यानद्वारेणेति न कश्चिद्दोषः, तच देवसिकादिभेदात्पञ्चविधं भवति, दिवस स्थान्ते देवसिक गन्ने गत्रिक पक्षम्यान्ते यामिक चणां मासानामन्ते चातुर्मासिक संवत्सरस्यान्ते सांवत्सरिक, व्युत्पनिम्तु दिवसे भवमितीकणि देवसिकमित्यादि, तन्पुनरपि द्विधा ध्रुवमध्रुवं च, तत्र ध्रुवं भरतरावतेषु प्रथमचग्मतीर्थकरतीर्थेषु अपराधो भवतु मा वा उभयकालं प्रतिक्रमणं, अध्रुवं पुनर्मध्यमतीर्थकरतीर्थेषु महाविदेहेषु च, नेषां हि कारणजात एव समुत्पन्ने प्रतिक्रमणं, नान्यथा, यदाहुः-'सपडिकमणो धम्मो, परिमम्म य पच्छिमस्स य जिणम्स । मज्झिमगाण जिणाणं कारणजाए पडिक्कमणं ॥३॥ [सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यगानां जिनानां कारणजाते प्रतिक्रमणं ॥१॥] प्रतिक्रमणविधिश्चायं-"पश्चविहायारविसुद्धिहेउमिह साहु । सावगो वाऽवि ।
पनिकमणं सह गुरुणा गुरुविरहे कुणइ एकोधि ॥१॥". [पश्चविधाचारविशुद्धि हेतोरिह साधुः श्रावको वाऽपि । प्रतिक्रमणं सह गुरुणा गुरुबिरहे करोत्येकोऽपि ||१]
womension
UPRETIRIN oistry