SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे ॥ १०५ ॥ -देव सिमतिक्रमणविधिः I farmerो पोतियपडिलेह वंदणालोए । सुतं बंदण स्वामण वंदणय चरितउस्सग्गो ॥ १७५ ॥ दसणनाणुसग्गो सुर्यदेवयवेत्तदेवयाणं च I पुनियवंद धुतिय समय श्रोत देवसि ॥ १७६ ॥ 'fari' त्यादि, स्थावरजन्तुरहिते प्रेक्षितप्रमार्जिते स्थण्डिले ईर्यापथिकी प्रतिक्रम्य प्रथमं चैत्यवन्दनं विधेयं, तइनु आचार्यादीनां क्षमाश्रमणानि दत्त्वा भूमिनिहितशिराः सकलदैवसि कातिचाराणां मिध्यादुष्कृतं दवा सामायिकपूर्वक 'इच्छामि ठाउ काउस्सरर्ग' इत्यादिसूत्रं भणित्वादेवसिकातिचारचिन्तनार्थं कार्यत् करोति, कायोत्सर्गे च बहुव्यापाराः साधवो यावदेकगुणान् दैवसिकातिचारांश्चिन्तयन्ति तावदन्पण्डिनको गुरुद्विगुणं चिन्तयति, ततो गुरुणोत्सारित कायोत्सर्गे साधव उत्सारयन्ति, ततः पारयित्वा 'लोगस्सुजोयगरे' इत्यादि भणित्वा उपविश्य पोतियपडिलेह 'त्ति पोतिकाया-मुखपोत्तिकायाः प्रतिलेखः - प्रतिलेखनं, प्रथमैकवचनस्य प्राकृतत्वाल्लोपो यथायथं द्रष्टव्यः, तदनु 'वंदण'ति वन्दनकं दातव्यं, 'आलोए त्ति तत आलोचनं कार्यं कायोत्सर्गनिन्तिताविचारांव गुरोः कथयति, तदनूपविश्य 'सुत्त 'ति सामायिकादिसूत्रं भणतिसाधुः स्वकीयं श्रावकस्तु स्वकीयं यावद् 'वंदामि जिणे वीस' इति, 'वंदण' त्ति तदनु वन्दनकं ददाति, 'स्वामण' त्ति तदनु क्षामणकं कुरुते गुर्वादीनां तत्र चायं विधिः गुरुमादि कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षामयति, आचीर्ण तु यदि पञ्चकादिगणो भवति तत्राह ३ प्रतिक्रमणद्वारे दैवसिक प्रतिक्रमण विधि ॥१०५॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy