________________
प्रवचनसारोद्धारे सटीके
॥३२६॥
अहवा दुर्ग च नवगं उवगरणे हुति दुन्नि उ विगप्पा । पाउरणवज्जियाणं विसुण्ड जिणकप्पियाणं तु ॥४९७॥ [निशीथ भा.१३६२] .. तवेण 'सुत्तेण सत्तेण एगत्तेण बलेण य ।
कल्पिको तुलणा पंचहा वुत्ता, जिणकप्पं पडिवज्जओ ॥४९८॥ [५. क. भा. १३२८]
पकरणामि 'पत्तं पसाबंधो इत्यादि गाथाष्टकम् , 'उपक्रियते व्रती अनेनेत्युपकरणम्-उपधिरित्यर्थः,
गाथा स चोपधिर्द्विधा-औधिक औपग्रहिकश्व, ओघः-प्रवाहः सामान्यमितियावत् तत्र भव औधिको नित्यमेव यो गृह्यते इत्यर्थः, "उप-आत्मनः समीपे संयमोपष्टम्भार्थ वस्तुनो ग्रहणमुपग्रहः स प्रयोजनमस्येत्यौपग्रहिका,
४९८ कारणे आपन्ने संयमयात्रार्थं “यो गृह्यते न पुनर्नित्यमेव स औपग्रहिक इत्यर्थः, तत्र औधिक
प्र. आ. उपधिर्द्विविधो-गणनाप्रमाणेन प्रमाणप्रमाणेन च, तत्र गणनाप्रमाणमेकद्विव्यादिरूपम्, प्रमाणप्रमाणं तु दीर्घपृथुत्वादिरूपम् , एवमौपग्रहिकोपधेरपि- भेदद्वयं भणनीयम् , तत्र औधिकोपधिर्गणनाप्रमाणतो जिनकल्पिकानामिह प्रतिपाद्यते, तत्र पात्रं-पतद्ग्रहः १, पात्रबन्धो येन पात्रं धार्यते वखखण्डेन चतुरस्रण २, पात्रकस्थापन कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते ३, पात्रकेसरिका-पात्रप्रत्युपेक्षणिका या 'चिलिमिलिकति प्रसिद्धा ४, पटलानि यानि मिक्षा भ्रमद्भिः पात्रोपरि दीयन्ते ५, रजवाणानि
। ११८
॥३२६॥
१ 'सत्तेण सुत्तेण-इति बृ क माध्ये(गाथा १३२८) अत्र च ५४० तमगाघाटीकायां पाठ॥२०गाथाद्वयं-सं.॥ ३ तुलना-भोघनि. टीका पृ.२०० तः ७. क. टी. पृ.१०८७, पचवस्तुटीका पू. १२०, धर्मसङ्ग्रह टीका पृ. ६३॥ ४ उपः-भात्मन:-मु॥५योपगाते-जे. ॥६चिलिमिलिका जवनिकार्थे प्रसिद्धा, पात्रप्रत्युपेक्षणिकाथन दृश्यते।