SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥३२६॥ अहवा दुर्ग च नवगं उवगरणे हुति दुन्नि उ विगप्पा । पाउरणवज्जियाणं विसुण्ड जिणकप्पियाणं तु ॥४९७॥ [निशीथ भा.१३६२] .. तवेण 'सुत्तेण सत्तेण एगत्तेण बलेण य । कल्पिको तुलणा पंचहा वुत्ता, जिणकप्पं पडिवज्जओ ॥४९८॥ [५. क. भा. १३२८] पकरणामि 'पत्तं पसाबंधो इत्यादि गाथाष्टकम् , 'उपक्रियते व्रती अनेनेत्युपकरणम्-उपधिरित्यर्थः, गाथा स चोपधिर्द्विधा-औधिक औपग्रहिकश्व, ओघः-प्रवाहः सामान्यमितियावत् तत्र भव औधिको नित्यमेव यो गृह्यते इत्यर्थः, "उप-आत्मनः समीपे संयमोपष्टम्भार्थ वस्तुनो ग्रहणमुपग्रहः स प्रयोजनमस्येत्यौपग्रहिका, ४९८ कारणे आपन्ने संयमयात्रार्थं “यो गृह्यते न पुनर्नित्यमेव स औपग्रहिक इत्यर्थः, तत्र औधिक प्र. आ. उपधिर्द्विविधो-गणनाप्रमाणेन प्रमाणप्रमाणेन च, तत्र गणनाप्रमाणमेकद्विव्यादिरूपम्, प्रमाणप्रमाणं तु दीर्घपृथुत्वादिरूपम् , एवमौपग्रहिकोपधेरपि- भेदद्वयं भणनीयम् , तत्र औधिकोपधिर्गणनाप्रमाणतो जिनकल्पिकानामिह प्रतिपाद्यते, तत्र पात्रं-पतद्ग्रहः १, पात्रबन्धो येन पात्रं धार्यते वखखण्डेन चतुरस्रण २, पात्रकस्थापन कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते ३, पात्रकेसरिका-पात्रप्रत्युपेक्षणिका या 'चिलिमिलिकति प्रसिद्धा ४, पटलानि यानि मिक्षा भ्रमद्भिः पात्रोपरि दीयन्ते ५, रजवाणानि । ११८ ॥३२६॥ १ 'सत्तेण सुत्तेण-इति बृ क माध्ये(गाथा १३२८) अत्र च ५४० तमगाघाटीकायां पाठ॥२०गाथाद्वयं-सं.॥ ३ तुलना-भोघनि. टीका पृ.२०० तः ७. क. टी. पृ.१०८७, पचवस्तुटीका पू. १२०, धर्मसङ्ग्रह टीका पृ. ६३॥ ४ उपः-भात्मन:-मु॥५योपगाते-जे. ॥६चिलिमिलिका जवनिकार्थे प्रसिद्धा, पात्रप्रत्युपेक्षणिकाथन दृश्यते।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy