SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रवचन . सारोद्धारे सटीके गाथा 11४४० प्र.आ. एवं ज्वरितेऽपि दोषा भावनीयाः । किन-ज्वरिताद्भिशाग्रहणे ज्वरसङ्क्रमणमपि साधोमवेत , तथा जने उड्डाहो यथा अहो अमी आहारलम्पटा यदित्थं ज्वपीडितादपि गृहन्ति, अथासचरिष्णुज्वरो मवे. सदा सनया याचि गृह्योगीति ५। तथा अन्धाद्भिक्षाग्रहणे उड्डाहः, स चायं-अहोऽमी औदरिका यदन्धादपि भिक्षा च दातुमशक्नुक्तो भिक्षा गृगन्तीति, 'तथा अन्धोऽपश्यन् पादाभ्यां भृम्याश्रितषड्जीवनिकायघातं विदधाति । तथाऽन्धो लेष्टवादी स्खलिनः सन् भूमौ निपतेत , तथा च सति भिक्षादानायोत्पाटितहस्तगृहीतस्थाल्यादेमङ्गः स्यात् , साधुपात्रकाद् बहि क्षपणे च परिशाटिर्भवेदिति । सोऽपि पुत्रादिना धृतहस्तो यदि दद्यात्तदा यतनया गृह्यते ॥ तथा बालो-जन्मनो वर्षाष्टकाभ्यन्तरवती तस्मिन देयमानमजाननि मात्राद्यसमझमतिप्रभूता मिक्षा ददति अहो लुण्टाका एते न माधुमवृत्ता इत्युड्डाहो भवेत् , मात्रादीनां व्रतिनामुपरि द्वेषश्च सञ्जायते । यदि च मात्रादिभिः कार्यवशादन्यत्र गच्छद्भिबालकस्य कथितमिदमिदं च वतिनामबागताना त्वया देय मिति, यदि च जनन्याद्यनुपदिष्टेऽपि स्तोकमेव किश्चिद्ददाति बालकस्तदा तेनापि दीयमानं गृह्यते । एवं मात्रादिभिः क्रियमाणस्य कलहादेग्भावादिति ७/ ___ तथा मत्तः-पीतमदिरादिः, स च भिक्षा ददन् कदाचिन्मत्ततया माधोरालिङ्गनं विदधाति, भाजनं वा भिनत्ति, यद्वा कदाचिद्भिक्षा ददानः पीतमास वमति, वर्मश्च साधु साधुपात्रं वा खरण्टयति, ततो १ तुलना-पिणविशुद्धिवृत्तिः पृ ८८ B! २ तुलना-पिण्डविशुद्धिवृत्तिः पृ. ८८ B॥ ३ मत्तोम्मत्तयोः तुलना-पिण्हनियुक्तिवृत्तिः ५८१ ॥ ॥४४० ।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy