SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Posmseesome eRES ६७ प्रवचनसारोद्धारे सटीके करणसप्त गाथा ५६८ लोके जुगुप्सा-धिगमी साधवोऽशुचयो ये मत्नादपीत्थं भिक्षा गृहणन्तीति । तथा कोऽपि मतो मदविह्वलतया रे मुण्ड ! किमत्रायातस्त्वमिति वन घातमपि विदधाति ८ । तथा उन्मनो-दृप्नो ग्रहगृहीतो वा, तम्मिनप्येत एवालिङ्गनादयो दोषा वमनवां भावनीया इति । तथा मत्तोऽपि यदि मद्रको लक्ष्यमदश्च भवति यदि च सागारिकः कोऽपि तत्र तथाविधो न विद्यते तर्हि तद्भस्तात कल्पते नान्यथा । उन्मत्तोऽपि चेत् शुचिर्भद्र कश्च भवति तदा कल्पत इति ।। तथा छिन्नको 'मूत्राद्युत्मर्गादी जलशौचाद्यमावादशुचिरेव, तेन च दीयमाने जनो निन्दा करोति । तथा हस्ताभावे येन भाजनेन कन्वा भिक्षा दादति यद्वा देयं वस्तु तस्य पतनमपि भवति, तथा च सति पनीरनिजामापात का छिमचरणेऽप्येत एव दोषा द्रष्टव्याः, केवलं पादाभावात्तस्य भिक्षादानाय चलतः प्रायो नियमतः पतनं भवेत् । तथा च सति भूम्याश्रितपिपीलिकाप्रभृतिप्राणिप्रणाशः, छिन्नकरोऽपि यदि सागारिकाभावे ददाति तदा यतनया गृह्यते, छिनचरणोऽपि च यद्युपविष्टो ददाति असागारिकं च स्थानं भवेत्तदा गृधते १०-११॥ तथा गलत्कुष्ठाद् गृह्यमाणे तदीयोच्छ्वास-त्वसंस्पर्शा-ऽर्धपकरुधिर-स्वेद-मल-लालादिभिः साधो: कुष्ठसक्रमो भवेत् । सोऽपि चेन्मण्डलप्रसूतिरूपकुष्ठाकीर्णकायः सन् सागारिकाभावे ददाति तर्हि ततः कन्पते न शेषकृष्टिनः सागारिक वा पश्यति। 'तत्र मण्डलानि-वृत्ताकारदद्रविशेषरूपाणि, प्रसुतिः-नखविदारणेऽपि वेदनाया असंवेदनमिति १२ । १छिनकर-चरणयोस्तुलना पिण्डनिवृत्तिः ५८४ ॥ २ गलत्कुष्ठ-पद्धयोः तुलना-पिण्डविशुद्धिवृत्तिः पृ.१०B॥ तुलना-पिण्डनिवृत्तिः ६००॥ प्र.आ ॥४४॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy