SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ १० एपणा दोषाः ५६८प्र.आ. तथा करविषयकाष्ठमयबन्धनरूपेण 'हस्ताण्डुना पादविषयलोहबन्धनरूपेण निगडेन च बद्धे दातरिप्रवचन- भिक्षा प्रयच्छति दुःखं तस्य स्यात् , तथा मृत्राथुत्सर्गादौ च शौचकरणासम्भवात्ततो मिक्षाग्रहणे लोके जुगुप्सा, यथा अभी अशुचयो यदेतस्मादप्यशुचीभूताद्भिशामाददत इति, तथा पादबद्धश्चेदितश्वेतश्च पीडा सटीके मन्तरेण गन्तुशक्तस्ततस्तस्मादपि कल्पते इतरस्तु य इतश्चेतश्च गन्तुमशक्तः, स चेदुपविष्टः सन् ददाति न ॥४४॥ च कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते । हस्तबद्धस्तु भिना दातुमपि न शक्नोतीति तत्र प्रतिषेध एव न भजना १३ । तथा पादुकयो:- काष्ठमयोपानहोरारूढम्य भिक्षादानाय प्रचलनः कदाचिद् दुःस्थितत्वेन पतनं स्यात् । पादुकारूढोऽपि यद्यचलो भवति तदा कारणे कल्पते १४ । तथा 'कण्डयन्न्या-उसले तण्डुलादिकं छटयन्त्या न गृह्यते । यन इयमुखलशिप्तशाल्यादिवीजसट्टादि करोति । मिझादानान्पूर्व मिक्षादानोत्तरकालं वा जलेन हस्तधावनात्पुरःकर्मदोषं पश्चात्कर्मदोषं वा विदध्यादित्यादयो दोपाः, अत्रापि कण्डयन्त्या कण्डनायोत्पाटितं मुशलं न च तस्मिन मुशले किमपि "काञ्च्यां बीजं लग्नमस्ति अत्रान्तरे च ममायातः साधुस्ततो यदि सा पतनाद्यनर्थरहिते गृहकोणादी मुशलं स्थापयित्वा भिक्षा ददाति तदा कल्पते १५ । १हत्थिदु० इति पिण्डनि. ५७३ । हस्तान्दुना इति तत्रैव वृत्तिः हस्तान्दुकबद्धः इति पिगढ़ वि. वृत्तिः पृ.८९B॥ २ तुलना-पिण्डनि. वृत्तिः ५८४ : पिण्डविशुद्धिवृत्तिः पृ.८६ B ॥ ३ कण्डू • मुन तुलना-पिण्डविशुद्धि वृत्तिः६॥ ४"मुखदत्तलोइमयकुण्डलिकरूपायां कांच्याम' इति पिण्डविशुद्धिवृत्तिः पृ.१०॥ .. ...... ४४२॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy