SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ३ . प्रवचनसारोद्धारे ४ प्रत्याख्यानद्वारे अनन्तकायिकानि 11५011 आलू तह पिंडाल वंति एए अणंतनामेहिं । अण्णमांत नेयं लक्खणजुत्तीइ समयाओ ॥२४॥ घोसाहकरीरंकुरतिंदुयअइकोमलंबगाईणि । वणवा नियमाईश अंकुराई अणंताई ॥२४॥ गूहसिरसंधिपवं समभंगमहोरगं च छिन्नरुहं । साहारणं सरोरं तविवरीयं च पत्तेयं ॥२४॥ चक्कं व भजमाणस्स जस्स गंठी हवेज चुनघणो । तं पुहविसरिसभेयं अगंतजीवं वियाणाहि ॥२४॥ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जपि य पयावसंधि अणंतजीवं वियाणाहि ॥२४४॥ 'सव्वा हु इत्यादिगाथापञ्चकम् , हुशब्दोऽवधारणे ततः सवैच कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एव ग्राह्याः, शुष्काणां तु निर्जीवस्वादनन्तकायिकत्वं न सम्भवति, तानेव काश्चिकन्दान् व्याप्रियमाणत्वानामत आह-सूरणकन्दः अशोध्न: कन्दविशेषः १ वज्रकन्दोऽपि कन्दविशेष एव २ आर्द्रा-अशुष्का हरिद्रा प्रतीव ३ आर्द्रक-शङ्गबेरं ४ आर्द्रकच्चूरकः-तिक्तद्रव्यविशेषः प्रतीत एव ५ ॥२३६॥ Intrwadurinanimmunanimisartantr SITES HिARMIREDIENishansi
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy