SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ mamiantainmmmmmINDRsunda rooranewslauntinentaleemest प्रवचनसारोद्धारे ४ प्रत्याख्यानद्वारे अनन्तकायिकानि ||१४९॥ दावानलमध्यगतः कस्तदुपशमनार्थ जलादीनि । सन्त्यपि न गृह्णीयात् मोहानलदीप्ते एषोपमा ॥१०॥ गितिभीतो यस्तु साधुः विकृति विकृतिगतं च भुङ्क्ते तं विकारस्वभावात् विकृतिलात्तु विगति नयति ॥११॥] __ सुगमाश्चैताः, नवरमन्त्यगाथा क्रिश्चिद्विषमत्याद्वितन्यते-विगतेः-नरकादिकाया यो भीतः त्रस्ता साधुदिति क्षीदिको ना दगानुकतार ,पि दर्शनाद्विकृतिगतं च ----क्षीराम्नादिकं यो भुङ्क्ते स दुर्गतिं यातीति शेषः, कम्मादित्याह-विकृतिबेलाज्जीवमनिच्छन्तमपि विगति-नस्कादिका नयतीति, एतदपि कुत इन्याह-विकृतियतो विकृतिस्वभावा-मनोविकारकारिस्वरूपेति ॥२३५।। अधुना अनन्तकायिकान्याह सच्चा हु कंदजाई सूरणकंदो य वनकंदो य । अल्लहलिहा य तहा अह तह अल्लकच्चूरो ॥२३६॥ सत्तावरी बिराली कुमारि तह थोहरी गलोई य । लहसणं वंसगरिला गजर तह लोणओ लोटो ॥२३७॥ गिरिकन्नि किसलपत्ता खरिंसुया धेग अल्लमुत्था य । साह लोणरुक्खडल्लो खेल्लुडो अमयवली य ॥२३८॥ मूला तह भूमिहा विरूह तह दक्ववन्धुलो पदमो । सूयरवल्ली य तहा पल्लको कोमलबिलिया ॥२३९॥ .. ॥१४९॥ ला
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy