________________
प्रवचनमागेद्धा
॥१४८॥
तिलमोयगतिलवष्टिं वरिसोलगनालिकेरखंडाई। अइबहलघोलखीरिं धयपप्पुयवंजणाईच ॥५॥ प्रथा
घयबद्रमंडगाई दहिदद्धकरंजपेयमाईयं । कुल्लुरिचूरिमपमुहं अकारणे केइ भुजंति ॥६॥ ख्यानमार न य तंपि इह पमाणं जहुनकारीण आगमन्नूर्ण । जरजम्ममरण भीसणभवनबुझिगचित्ताणं ॥७॥ विनिमोत्त जिगाणमाणं जियाण बहुदहदवम्गितवियाणं । न हु अन्नो पडियारो कोइ इहं भववणे जेण ॥८॥ गतान विगई परिणइधम्मो मोहो जभुदिज्जए उदिन्ने य । सुदवि चित्तजयपरो कहं अकज्जे न वट्टिहिई ? ॥६॥ दावानलमज्झगो को तवसमद्रुयाए जलमाई । संतेविन सेविज्जा मोहानलदीविए उवमा ॥१०॥ विगई विगईभीओ बिगदमयं जो य भुजए साहु । विगई विगइसहावा शिगई विगई वला नेइ ॥११॥ इत्यादि [नवरमिह परिभोगो निर्विकृतिकानामपि कारणापेक्षः । उत्कृष्टद्रव्याणां न त्वविशेषेण विज्ञेयः ॥१॥ आपन्न(संतत)निर्विकृतिकस्याक्षमस्य युज्यते परिभोगः । इन्द्रियस्य जयबुद्धधा विकृतित्यागे न युक्तः ॥२॥ यः पुनर्विकृतित्यागं कृत्वा खादति स्निग्धमधुराणि | उत्कृष्टद्रव्याणि तुच्छफलस्तस्य स ज्ञेयः ॥३॥ दृश्यन्ते च केचिदिह प्रत्याख्यायापि मन्दधर्माणः । कारणिकी प्रतिपेर्वा अकारणेऽपि कुर्वाणाः ॥॥ तिलमोदकनिलवत्यौ वर्षोलकनालिकेरखण्डादीनि । अतिबहलघोल क्षरेयीं घृतप्रप्लुतव्यञ्जनानि च ॥५॥ घृतयुलमण्डकादीन दधिदुग्धकरम्बपेयादि । कुन्लुरिचूरिमप्रमुखं अकारणे केचित् भुञ्जन्ति ॥६॥ न च तदपीढ़ प्रमाणं यथोक्तकारिणामागमज्ञानां । जराजन्ममरणभीषणभवार्णवोद्विग्नचित्तानाम् ॥७॥ मुक्त्वा जिनानामाज्ञा जीवानां बहु दुःखदवाग्नितप्तानां । नैवान्यः प्रतीकारः कश्चिदिह भववने येन ॥८॥ विकृतिः परिणतिधर्मा विकारो यस्मादुदीर्यते उदीर्णे चमोहे सुष्ठ्वपि चित्तजयपरः कथमकार्ये न वर्तिष्यते ॥६॥ ॥१४॥
HTRA
Sandhijirasad