SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ..... hthan प्रवचन मारोद्धार ४ प्रत्या ख्यानद्वारे अनन्तकायिकानि सतावरीविरालिके वल्लीभेदी ६-७ कुमारी-मांसलप्रणालाकारपत्रा प्रतीतब ८, थोहरी स्नुहीतरुः । गडूची-घल्ली विशेषः प्रतीत एव १० ल्हसून-कन्दविशेषः ११ चमकरिलानि-कोमलाभिनववंशावयबविशेषाः प्रमिद्धा एवं १२ मर्जरकाणि सर्वजनविदितान्येव १३ लवणको-वनस्पतिविशेषः येन दग्धेन सर्जिका निष्पद्यते १४ लोढकः पद्मिनीकन्दः १५ ॥२३७॥ गिरिकर्णिका-वल्लीविशेषः १६ किसलयरूपाणि पत्राणि-प्रौढपत्रादर्वाक्वीजस्योच्छूनावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि न तु कानिचिदेव १७ खरिमुका:-कन्दभेदाः १८ थेगोऽपि कन्दविशेष एव ११ आर्द्रा मुस्ता प्रतीता २० लवणनाम्नो वृक्षस्य छल्लि:-त्वक् , त्वमेव न त्वन्येऽवयवाः २१ खल्लूडकाः कन्दभेदाः २२ अमृतवल्ली-वल्लीविशेषः २३॥२३॥ __ मूलको-लोकप्रतीतः २४ भूमिरुहाणि-छत्राकाराणि वर्षाकालभावीनि भूमिस्फोटकानीतिलोकप्रमिद्धानि २५ बिरूढानि-अङ्कुरितानि द्विदलधान्यानि २६ ढकवास्तुल:-शाकविशेषः स च प्रथम:प्रथमोगत एवानन्तकायिको भवति न पुनरिछनारूढः २७ शूकरसज्ञितो वल्लः शूकरवल्लः स एवानन्तकायिको न तु धान्यधल्लः २८ पल्यङ्कः शाकभेदः२९ कोमलाऽऽम्लिका--अबद्धवास्थिका चिश्चिणिका ||२३|| आलुक ३१ पिण्डालुको ३२ कन्दभेदी, एते पूर्वोक्ताः पदार्था द्वात्रिंशत्सङ्ख्या अनन्तनामभि:अनन्तकायिकमज्ञिता आर्यदेशप्रसिद्धा भवन्तीत्यर्थः, न चैतान्येवानन्तकायिकानि, किन्तु १, अन्यान्यपि, तथा चेह अन्यदपि पूर्वोक्तातिरिक्तमनन्त-अनन्तकायिकं ज्ञेयं लक्षणयुक्तया-वक्ष्यमाणतगतलक्षणविचार- णया 'समयात्' सिद्धांतान् ॥२४०॥ ॥१५॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy