________________
प्रवचनमारोदारे
तान्येव कानिचिदाह-घोसाडेत्यादि, घोपातकीकरीरयोरङ्कुराः तथा अतिकोमलानि
४ प्रत्याअबद्धास्थिकानि तिन्दुकाम्रफलादीनि, तथा वरूणवट निम्बादीना तरूणामकुरा अनन्तकायिकाः ॥२४॥
ख्यानद्वारे अननकायपरिज्ञानार्थ लक्षणयुक्तिमाह-'गृहसिरे'त्यादि, गूढानि-प्रकटवृत्या
अनन्तअज्ञायमानानि सिरा:-सन्धयः पर्वाणि च यम्य पत्रकाण्डनालशाखादेस्तत्तथा, तथा यस्य भज्यमानस्य
कायशाखादेखोट्यमानस्य पत्रादेः समः-अदन्तुरो भङ्गः-छेदो भवति तत्समभङ्ग, तथा छिद्यमानस्यैव न
लक्षणानि विद्यन्ते हीरकाः-तन्तुलक्षणा मध्ये यस्य तदहीरकं, तथा छित्त्वा गृहादावानीतं शुष्कताद्यवस्थाप्राप्तमपि जलादिसामग्री प्राप्य गहल्यादिवत् पुनरपि यत्प्ररोहति तच्छिन्न रुह, तदेतैर्लक्षणैः साधारणं शरीरं क्षेयं, अनन्तकायिकमित्यर्थः । एतल्लक्षणव्यतिरिक्तं च प्रत्येकशरीरमिति ॥२४२॥
पुनरनन्तकायिकस्य लक्षणान्तरमाह-'चक्कं वे'त्यादि, चक्रमिव-अदन्तुरतया कुम्भकारचक्राकारमेकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलस्कन्धत्वशाखापत्रपुष्पादेः भवति तं मूलादिकमनन्तजीवं विजानीहीति सम्बन्धः, तथा ग्रन्धिः-पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनी भवति, कोऽर्थः १-यस्य भज्यमानस्य अन्यः शुभ्रो घनश्चू! उड्डीयमानो दृश्यते स वनस्पतिरनन्तजीवाना साधारणमेकं शरीरमित्यर्थः, कथं पुनरसौ समं भज्यत इत्यत्र दृष्टान्तमाह-पृथ्वीसदृशभेद, अत्र पृथ्वी-केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका लक्ष्णखटिकानिर्मितवर्तिका वा गृह्यते, यथा तस्या भज्यमानायाः समः-अदन्तुरो भेदो भवति एवं वनस्पतिरपि चक्राकारं समं यो मज्यत इति भावः ॥२४३॥
पुनर्लक्षणान्तरमनन्तकायिकस्याह--'गूढसिरेत्यादि, यत्पत्रं सक्षीरं निक्षीरं वा गूढसिराक- ।।१५२॥
.
RESE
HIT
APNILOANTARRRRRRRREN
A