________________
प्रवचन
सारोद्वारे
सटीके
॥२९६॥
सुररइयाणिगुवीसा मणिमयसीहासणं सपथवीट १६ ।
छत्तत्तय १७ हृदय १८ सियचाभर १९ धम्मचक्काह २० ४४५|| सह जगनुः गजगट्टियाइ पंचवि इमाह विपरंति । पान्भव असोओ २१ सिंह जत्थप्पड़ तत्थ ||४४६|| मुहत २२ मणि-कंचण ताररयसालतिगं २३ | rahraiser २४ अहोमुहा कंटया हुति २५ ॥ ४४७॥ निचममत्ता पहुणो मिति केस रोम-नहा २६ |
'दियअत्था पंचवि मणोरमा २७ हुति छप्पिरिक २८ ॥ ४४८ ॥ racture वुट्ठी २९ वुट्ठी कुसुमाण पचवन्नाणं ३० । दिति पयाहिण उणा ३१ पण पत्रोऽवि अणुकुलो ३२ ||४४९|| पणमंति दुमा ३३ वज्र'ति दुदुहीओ गहीरघोसाओ ३४ । चतीसाइसयाणं सव्वजिणिदाण हुंति इमा ||४५० || "रयेत्यादिगाथादशकम, रजो-मलः, रोगो-व्याधिः, स्वेदः - श्रमजं शरीरजलम् तैर्विरहितःत्यक्तः, उपलक्षणत्वाल्लोकोत्तर 'रूपगंध-रसबंधुरथ तीर्थकृतां देह:- शरीरम् १, तथा गोक्षीरधाराबद्धवलं१०कणकमलाई जे ॥ २ दितिय प्राहिणा उणा पषणो-जे ॥ ३ रय-रोग-सेयरहिउ इत्यादि-सं. ॥ ४ रूपगंधर्वन्धुः स ।
४० द्वारे अतिशया: चतुस्त्रिशत
गाथा
४४१
४५०
प्र. आ.
१०८
॥२९६॥