________________
प्रवचन
सारोद्वारे
सटीके
।। २९५ ।।
मुदितमुदारमतिभिः तीर्थंकृतां वाणी हि परम' मधुरिममनोरम पदार्थसार्थातिशायिशब्दशालिनी स्वभावत एव परं यदा मालव-शिक्यादिप्रामरागैर्भव्य जनोपकाराय देशनां भगवान् विधते तदा देवैरुभयपार्श्ववर्तिभिरतिमनोहरवेणु-वीणादिकल क्वणित करणेन स एव तीर्थकरशब्दः कलतरः क्रियते, यथा मधुरगानप्रवृत्ततरुणतरगायनीज गीतरवोऽनवमवैणिक-वैणविकादिवीणा-वेण्वादिवै रित्येतावतांऽशेन प्रतिहारदेवकृतत्वमस्य म विरुद्धयते इति सर्वे समञ्जसम् ||४४० || ३६ |
इदानीं 'उत्तीसातिसयाणं 'ति चत्वारिंशत्तमं द्वारमाह
रय-रोय-सेयरहिओ देहा १ धवलाई मंस- रुहिराई २ | आहारा नीहारा अहिस्सा ३ सुरहिणो सासा ४ ||४४१ ॥ 'जम्मा इमे चउरो एक्कारसकम्मखयभवा इहि । खेत जोगणमेत्ते तिजयजणो माह बहुओऽचि ५ ||४४२ || नियमासाए नर- तिरि-सुराण धम्माऽवबोहया वाणी ६ । पुत्र्वभवा रोगा उवसमंति ७ न य हुति वेराइ ८ ॥ ४४३ ॥ दुभिकख ९ उमर १० दुम्मारि११ ईई १२ अइवुट्ठि १३ अणभि वुडीओ | हुति न १४ जियबहुतरणी पसरह भामंडलुजोओ १५ ||४४४ ॥
१ मधुरिमा० सं. ॥ २ जम्हार जे ॥ ३ जीयणमित् ता ॥ ४०बुट्टी य-ता. ॥
४०
अि
चतु
स्त्रि
गाथ
४४
४५
प्र. अ
१०
॥२