SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ।। २९५ ।। मुदितमुदारमतिभिः तीर्थंकृतां वाणी हि परम' मधुरिममनोरम पदार्थसार्थातिशायिशब्दशालिनी स्वभावत एव परं यदा मालव-शिक्यादिप्रामरागैर्भव्य जनोपकाराय देशनां भगवान् विधते तदा देवैरुभयपार्श्ववर्तिभिरतिमनोहरवेणु-वीणादिकल क्वणित करणेन स एव तीर्थकरशब्दः कलतरः क्रियते, यथा मधुरगानप्रवृत्ततरुणतरगायनीज गीतरवोऽनवमवैणिक-वैणविकादिवीणा-वेण्वादिवै रित्येतावतांऽशेन प्रतिहारदेवकृतत्वमस्य म विरुद्धयते इति सर्वे समञ्जसम् ||४४० || ३६ | इदानीं 'उत्तीसातिसयाणं 'ति चत्वारिंशत्तमं द्वारमाह रय-रोय-सेयरहिओ देहा १ धवलाई मंस- रुहिराई २ | आहारा नीहारा अहिस्सा ३ सुरहिणो सासा ४ ||४४१ ॥ 'जम्मा इमे चउरो एक्कारसकम्मखयभवा इहि । खेत जोगणमेत्ते तिजयजणो माह बहुओऽचि ५ ||४४२ || नियमासाए नर- तिरि-सुराण धम्माऽवबोहया वाणी ६ । पुत्र्वभवा रोगा उवसमंति ७ न य हुति वेराइ ८ ॥ ४४३ ॥ दुभिकख ९ उमर १० दुम्मारि११ ईई १२ अइवुट्ठि १३ अणभि वुडीओ | हुति न १४ जियबहुतरणी पसरह भामंडलुजोओ १५ ||४४४ ॥ १ मधुरिमा० सं. ॥ २ जम्हार जे ॥ ३ जीयणमित् ता ॥ ४०बुट्टी य-ता. ॥ ४० अि चतु स्त्रि गाथ ४४ ४५ प्र. अ १० ॥२
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy