SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके प्रातिहार्याष्टक गाथा ॥२९४॥ ४४० प्र.आ. A"चिंटट्ठाई सुरभि जल-थलयं दिव्वकुसुम नीहारिं । पयरिति समतेणं दसद्ध वण्णं "कुसुमवासं॥१॥" [आव. नियुक्ति ५४६] ति सिद्धान्तवचनाद् । एवं श्रुत्वाऽपरे सहृदयंमन्या उत्तरयन्ति-यत्र अति नस्तिष्ठन्ति न तत्र देशे देवाः पुष्पाणि किर-नीति, एतदप्युसरानामम् , न खलु तपोधनैः काष्ठीभूतावस्थामालम्ब्य तत्रैव देशेऽयश्यं स्थातव्यम् , प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति । तम्मान्निखिलगीतार्थसम्मतमिदमुत्तरमत्रदीयते- 'तत्रैकयोजनमात्रायां समवसरणधरणावपरिमितसुगसुरादिलोकगंमर्देऽपि न परम्परमामाधा काचित् , तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्द मन्दार-मुचुकुन्द कुन्द कुमुद कमलदल-मुकुल-मालती-विकच-विचकिलप्रमुखकुसुमसमूहानामध्युपरि मञ्चरिष्णो स्थाणो च मुनिनिकरे विविधजननिचये च न काचिदाबाधा प्रन्युन सुधारससिच्यमानानामिव बहुतरसमुल्लासस्तेषामापनिपद्यते, अचिन्तनीयनिरुपमतीर्थकर प्रभावोज्जम्भमाणप्रसादादेवेति । तथा दिव्यध्वनिविपये पूर्व पक्षचञ्चवः केचिदाचक्षते-ननु सकलजनाहाददायी जात्यशर्करा-द्राक्षादि. रसमिश्रितपरिक्वथितस्निग्धदुग्धरससहोदरस्तीर्थकरस्यैव ध्वनिग्सौं कथं प्रतिहारकृतन्यमस्य युज्यते ?, युक्तमिद. A वृन्तस्थायिनी सुरभि जल-स्थल जाना दिव्य कुसुमगन्धनिरिणी दशावण कुसमवृष्टिं लगन्ततो विकिरन्ति ॥१॥ १ वैट आव. नि. । विंटट्राभं सुरभिजलथलय- सं.॥ णीहारी आव.नि." ३ पररंति-आव.नि. । पयरंति-विषमपद.टीका ।।४ ०बन्न-आव. नि. ५ कुसुमवुदि. मु.।। ६ यथै कयोजन मु.॥७०मन्दारमचकुन्दकुन्दकुमुद मु.। मन्दारमुचुकुन्दकुमुद० स.।। बहुमानस. जे. ॥ ९ प्रभावाद्विजम्मण सं.॥ ॥२९४॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy