SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ PINTEEyefenA70NJg | ३९ द्वा प्राति हार्याष्टकं गाथा प्र.आ. तत्कथमिदमुपपद्यते ? इति, 'अत्रोच्यते, 'केवलस्येवाशोकनरोस्तत्र मानमुक्तम् , इह तु सालवृक्ष. प्रवचन | सहितस्य, ततोऽत्रापि केवलो द्वादशगुण एव, स तु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन्नेकमामेटार विशतिर्धनूपि भवति. सालवृक्षोऽप्येकादशधनुःप्रमाणः, ततो मिलितानि द्वात्रिंशद्धनू षि युज्यन्ते इति सटीके सम्प्रदायः । समावायाङ्गऽप्युक्तम् - वित्तीमं धणुयाई चेड्यरुक्खो उ वद्धमाणस्स । निचोउगो असोगो 'उच्छन्नो सालरुक्खेणं ॥१॥" ॥२९३॥ [भू. १५७, गाथा ३६] । तट्टीका च "निचोउगोत्ति "नित्यं-सर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यतु कः, 'असोगोति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, 'उच्छन्नो सालरुक्खेण"ति अवच्छन्नः सालवृक्षेणेति अत एव वचनादशोकस्योपरि सालवृक्षोऽपि कथश्चिदस्तीत्यवसीयत इति" । तथा आयोजनभमिकसमवर्षविषये पार्टीकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थान-गमनादिकं कतु युज्यते ? जीवविधातहेतुत्वादिति । तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवस्तेषां विहितत्वादिति । एतच्चायुक्तम् , यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलज-स्थलजानामपि कुसु. माना सम्भवात् , न चैतदनाम् १ तुलना समवसरणस्तबाऽवचूर्णिः, (लो. प्र.३० १६०६ तः ॥ २ केवलमस्यैषा मुः।। ३ ओच्छण्णो इति समवायाहगे पाठः॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy