SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३९द्वारे प्रवचनसारोद्धारे सटीके प्रातिहार्याष्टक गाथा ॥३९२॥ विरच्यते ५, तथा शरत्कालविलसदखण्डमयूखमण्डलप्रचण्डचण्डमरीचिमण्डलमिव दुरालोकं तीर्थकरकायतः प्रकृतिमा' स्वगत्तदीयनिरुपमरूपाच्छादकमतुच्छं प्रभापटलं सम्पिण्ड्य जिनशिरसः पश्चाद्भागे मण्डलायमानं भामण्डलमातन्यते ६, तथा 'तारतरविस्फारमाङ्कारभरितभूवनोदरविवरा मेरयो-महाढक्काः क्रियन्ते ७, तथा भूभुवःस्वस्त्रयकसाम्राज्यसंसूचकं शरदिन्दुकुन्दकुमुदावदातं प्रलम्बमानमुक्ताफलपटलावचूलमालामनोरमं छत्रत्रयमतिपवित्रमा ग्यते ८, इत्यादी जातिहार्याणि जिनेश्वराणां जयन्तीति । तत्र कङ्कलिः श्रीमहावीरस्य द्वात्रिंशद्धनुरुच्छितः, शेषाणां तु ऋषभवाम्यादीना पार्श्वनाथपर्यन्तानां त्रयोविंशतेरपि तीर्थकृता निजनिजशरीरमानाद् द्वादशगुणः, यदुक्तम्."उमभस्म तिन्नि गाउय बत्तीस धणूणि बद्धमाणस। सेसजिणाणमसोओ सरोरओ वारसगुणो उ॥१॥'इति । ननु महावीरस्यापि कापि निजशरीराद् द्वादशगुणोऽशोकपादपः प्रतिपाद्यते, यदुक्तमावश्यकचूणौं श्रीमहावीरसमवसरणप्रस्तावे A "असोगवरपायवं जिण उच्चत्ताओ बारसगुणं सको विउव्वइ[पृ. ३२५] त्ति । प्र.आ. १०मासुर- मं.॥२ तारतरम्फार० सं. ।। ३ कंकिल्लिा -सं. 1 •ऋषभस्य त्रीणि गव्यूतानि द्वात्रिंशद्धनू षि वर्धमानस्य । जिनानां शेषाणामशोकःशरीराद् द्वादशगुणः ॥१॥ ४ तुलना-तिक व गाउआई चेत्याक्खोजिणम्स समस्म सेसाणं पुण रुपवा सरीरभो बारसगुणा उ। समायानम् (सू. १५७, गाथा ३७).५सरीर उ.सं. । ससरीरा-विषमपद. टीका।। A अशोकवरपादपं जिनोच्चत्वादद्वादशगुणं शक्रो विकुर्वति ।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy