SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ JAYANReer--- प्रवचनसारोद्वारे २ वन्दनः कद्वारे ६ गुरुवच| नानि ॥६२॥ छच्चेव हवंति गुरुवयग'त्ति द्वारं, तबाह छंदेण ऽणुजाणाभि तहत्ति तुम्भंपि वट्टए एवं । अहमवि खाममि तुमे वयणाई वंदणऽरिहस्स ॥११॥ 'छदेणेत्यादि. इह हि शिष्येण गुरोः यन्दनकं दातुकामेन 'इच्छामि खमासमणो ! बंदिङ जावणिजाए निस्सीहियाए इत्युक्ते गुरुपदि व्याक्षेपवाधायुक्ततदा भणति-प्रतीक्षस्वेति, तच्च बाधादिकारणं यदि कथन योग्यं भवति नदा कथयति अन्यथा तु नेनि चूर्णिकारमतं, वृत्तिकारस्य तु मतं त्रिविधेनेति भणति, मनमा वचमा कायेन निषिद्धोऽमीत्यर्थः, ततः शिष्यः सझपवन्दनं करोति, व्याक्षेपादिरहितश्चेद्गुरुस्तदा वन्दनकमनुज्ञातुकामचन्दनेति वदति, छन्देन-अभिप्रायेण ममाप्यभिप्रेतमेतदित्यर्थः, ततः शिष्येण 'अणुजाणह मे मिउग्गह'मिन्युक्ते गुरुगह-अनुजानामीति अनुज्ञातस्त्वं, प्रविश ममावग्रहमि त्यर्थः, ततः शिष्येण 'निस्सीहीन्यादि दिवसो वहकतो' इति पर्यन्ते सूत्रे भणिते गुरुराह-तथेति यथा भवान ब्रवीति, अस्माकं शुभेन दिवसो व्यतिक्रान्त इत्यर्थः, ततः शिष्येण 'जत्ता भै' इत्युक्ते गुरुबदनि-युष्माकमपि वर्तते १ इति, मम तावत् संयमनपोनियमादिलक्षणा यात्रा उत्सर्पति, भवतामप्युत्सर्पतीत्यर्थः, ततः पुनरपि विनेयेन ‘जवणिज्जं च भे' इत्युक्ते गुरुर्भणति-'एव'मिति इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं वर्तते मम शरीरमित्यर्थः, ततो भूयोऽपि शिष्येण 'वामेमि स्त्रमासमणो! देवसियं वइक्कम' मिन्युक्ते गुरुक्ति-अहमपि क्षमयामि त्वामिति, देवसिकं व्यतिक्रमं प्रमादोद्भवमहमपि
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy