________________
प्रवचनसारोद्धार सटी
३५६ जिनान्तराणि गाथा ३९३ ४०५ प्र.आ.
॥२६६॥
चम्पायां नगयाँ वासुपूज्यः, उज्जयन्तगिरौ नेमिनाथः, अपापायर्या नगर्दा श्रीमहावीरः, शेषास्तु उक्तव्यतिरिक्ता अजितादयो विंशतिस्तीर्थकृतः सम्मेतशैलशिखरे इति ॥३९२॥३४॥ सम्प्रति 'जिणंतराई ति पञ्चत्रिंशं द्वारमाह-~
8 इत्तो जिणंतराइं वोच्छं किल उसमसामिणो अजिओ । पण्णासकोडिलकवेहिं सायराणं समुप्पण्णो ॥३९॥ तीसाए संभवजिणो दसहि उ अभिनंदणो जिगवरिंदो । नचहि उ सुमइ जिणिंदो उप्पण्णो कोडिलक्वेहिं ॥३९४॥ नाउईह सहस्सेहिं कोठीणं वोलियाण पउमाभो । नवहि सहस्सेहिं तओ सुपासनामो समुप्पण्णो ॥३९॥ कोडिसएहिं नवहि उ जाओ चंदप्पहो जणाणंदो । नउईए कोडीहिं सुविहिजिणो देसिओ समए ॥३९६॥ सीयलजिणो महप्पा तत्तो कोडीहि नवहिं निहिहो । कोडिए सेयंसो ऊणाइ इमेण कालेण ॥३९७॥ सागरसएण एगेण तह य छावद्विवरिसलक्खेहिं ।
छुच्चीसाइ सहस्सेहिं तओ पुरो अंतरेसुत्ति ॥३९८॥ * एत्तो-मु.॥
॥२६६
..
.
.
..
.
.