________________
सम्पादनोपयुक्त हस्तलिखिताः प्रतयः
प्रवचनसारोद्धारे सटीके
कथनम
पत्राणि-४३८, आयाम-पृथुत्वे ३२॥x २ इंच । द्वितीये पत्रे भगवतो महावीरस्य पारिपार्श्वकसहितं चित्रमस्ति, ४३६ तमे पत्रे देव्याः चित्रम् , ४३७ तमे पत्रे आचार्यः शिष्येभ्यो वाचनां ददातीति चित्रं चित्रितं वर्तते । त्रीण्यपि चित्राण्यति सुन्दराणि ।
प्रान्ते लेखनप्रशस्तिरित्थम्-: श्री प्रवचनसारोद्धारवृत्तिः समाता ॥छ॥ छ ॥ छ । इषुग्रहरविसङ्ख्ये [१२९५] श्री विक्रमनृपतिवत्सरे पौष शुक्लाष्टम्यां गुरुवारे लिखिताऽसौ प्रतापसिंहेन । छ । छ । गङ्गा प्रहा श्रीः ॥ छ । र ।" शिवमरतु ॥ छ ।
१ आगमप्रमाकरमुनित्रर्य श्री पुण्यविजयमहाराजः जेसलमेरुस्थानां विविधहस्तप्रतीनां पाठान्तराणि ग्राहितानि, तासां विवरण जेसलमेऊस्थ ग्रन्थानां नूतना सूची' नामकग्रन्थे उपलभ्यते । तदनुसारेण ज्ञायते यत्तेः श्री जेसलमेरुदुर्गस्थस्य खरतरगच्छीययुगप्रधानाचार्यश्री जिनमद्रसूरिसंस्थापितस्य तालपत्रीयजैनप्रन्थमाण्डागारस्थस्य २०६ क्रमाङ्कयुक्तायाः प्रतेरपि पाठान्तराणि ग्राहितानि।
प्रयं च पाठान्तस्यता प्रतिः लालभाई दलपतभाई भारतीय संस्कृति विद्या मन्दिर' तः पण्डितबर्याणां दलसुखमाई मालवणिया महाशयानां पं.नगीनमाई अध्यक्ष महोदयानां च सहकारेणास्माभिः प्राप्ता ।
यद्यपि, अस्यां पाठान्तरयुताय प्रतौ जे, जे १, २ इत्येवं तिमृणां प्रतीनां पाठान्तराणि दत्तानि सन्ति, तथापि जे जे २ प्रत्योर्विवरणामावे तयोः पाठान्तराणां च विरलत्वेऽस्माभिः प्रायः जे. संशयव पाठान्तराणि दत्तानि । अस्थामस्माभिहपयुक्तायां पाठान्तरसहितायां प्रतौ यस्याः पाठान्तराणि सन्ति तस्था: जे.संहकाया: प्रतेः परिचयः 'जेसलमेरस्थ ग्रन्थानां नूतना सूची' नामकग्रन्थानुसारेणोपरिदत्तः। ... ...
ana
-
m
Saa