________________
प्रवचनसारोद्धारे
प्राक्कथनम्
सटीके
इतोऽग्रे विस्तृता प्रशस्तिग्रन्थस्य लेखयितुर्दत्ताऽस्ति, सा तु जिज्ञासुना 'मन्थाना नूतना सूची' ग्रन्थतः (पृ. ७१) द्रष्टव्या।
तत् पश्चात् गृहीतप्रशस्तिरित्थम्-संवत् १४८४ वर्षे प्रथमाषाढसुदिदशमी दिने श्रीस्तम्भतीर्थे ठ. विजयसिंहसत्पुत्रेण ठ. बल्लालसुश्रावकेण श्रीप्रवचनसारोद्धारवृत्तिपुस्तकं मूल्येना हीतम् ॥ (२) ता:
इयं प्रतिः श्रीमङ्घवीपाडा जैन भण्डारसत्का तालपत्रीया प्रतिः (श्रीहेमचन्द्राचार्य जैन ज्ञानमन्दिर, पाटण,) तत्रस्थ स्वच्यनुसारेण अस्याः क्रमाङ्क: १५० वर्तते ।
___ पत्राणि १-२६६, (१८४-२६६ पत्रेषु प्रवचनसारोद्धारग्रन्थः मूलमात्रः अस्ति) दैर्ध्य-पृथुलते १४४१३ इंच प्रतिपत्रं द्वयोः पार्ययोः ५-७ पङ्क्तयः, प्रतिपङ्क्ति प्रायः ७२ अक्षराणि ।
IPEPIPRATHMIRREST
(३) पा
इयं प्रतिः संघवीना पाडानो भंडार सत्का ( हेमचन्द्राचार्य जैन ज्ञानमंदिर पाटण ) तालपत्रीया अपूर्णा प्रतिः । अस्याः पाठभेदाः प्रायः परिशिष्टे एव दत्ताः सन्ति । (४) सि
इयं प्रतिः आचार्यश्रीमद्विजयसिद्धिनरीश्वरजीशास्त्रसङ्ग्रहसत्का (जैन विद्याशाला, दोशीवाडानी ॥ ८ ॥