SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ प्रवचन - सारोद्वारे सटीके ॥५११॥ नादीनि करणानि प्रवर्तयतीत्येष विशेषः । उत्कर्षतश्चैकस्मिन् भये द्वौ वारावुपशमश्रेणि प्रतिपद्यते, यश्च द्वौ वारावुपशमश्रेणि प्रतिपद्यते तस्य नियमात्तस्मिन् भवे पकश्रेण्यभावः यः पुनरेकवारं प्रतिपद्यते तस्य पक श्रेणिर्भवेदपीत्येष कार्यग्रन्थिकाभिप्रायः । आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणि प्रतिपद्यते, तदुक्तम्- 1 "मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः क्षयो मोहस्य तत्र न ||" इति । 'ननूपशमश्रेणिमविस्तादय एवारभन्ते, ते च यथासंभवं सम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् ततः कथमिदानीं तेषामुपशमो भण्यते १ तदसत् पूर्वं हि तेष क्षयोपशम एवासीत्, नोपशमस्तत इदानीमुपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चेत्थंभूत एव ततः कोऽनयोविशेषः १ येनैवमुच्यते- पूर्वं क्षयोपशम आसीनोपशम इति, सत्यम्, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति उपशमे तु नेति विशेषः । , ? ननु यदि सत्यपि क्षयोपशमे मिध्यात्वानन्तानुवन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातो भवति ?, तदुदये ह्यवश्यं सम्यक्त्वादिलाभः सन्नप्यपगच्छति यथा सासादनसम्यग्टष्टेरिति, नैष दोषः, प्रदेशानुभवस्य मन्दानुभावत्वात् मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलम्, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः । तथाहि - मतिज्ञानावरणादिकं १ तुलना आप मलयवृत्तिः गा० ११६ ५ १२४A तः ।। ९० द्वारे उपशम श्रेणिः गाथा ७०० ७०८ प्र. आ. २०२ ॥५९१॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy