________________
..
.
.
.
.
.
.
.
....
..
M
inisatisplasiaadisudhiasiciliased aichindiadeoganisaadivasiseaninravasmansunelunilaw
aleyabadnam
प्रवचनसारोद्धारे सटीके
पश्चविंशत्यधिकपश्चधनुःशतप्रमाणमुत्कृष्टमवगाहनामानं सिद्धिगमनयोग्याना मरुदेवीप्रभृतीना कापि श्रूयते तदादेशान्तरेण ज्ञातव्यम् ॥ ४८७ ।। ५६ ॥ इदानीं 'मज्झिमांसद्धोगाहण' सि सतपश्चाशत्तमं द्वारमाह----
चत्तारि य रयणीओ रयणि तिभागणिया य योद्धव्वा ।
एसा खलु सिद्धाणं मझिमओगाहणा भणिया ॥४८॥ [ आव. नि. ९७२] 'चत्तारि य' गाहा, चतस्रो रत्नयो-हस्ता रत्निश्च त्रिभागोना बोद्धव्या,एपा खलु सिद्धानां मध्यमावगाहना भणिता, श्रीमहावीरस्य हि भगवतः सप्त हस्ताः शरीरमानम् , ततः सिद्धावस्थायां शुषिरपूरणायाऽगुलाष्टकाधिकहस्तद्वयरूपे त्रिभागे समुत्सारिते शेष चत्वारो हस्ताः षोडश चाइगुलानि मध्यमावगाहनेति, उपलक्षणं चैतन् , तत उत्कृष्टायाः सिद्धावगाहनाया अधो जघन्यायाश्वोपरि सर्वापि मध्यमावगाहना भवतीत्यवगन्तव्यम् , 'आह-जघन्यपदे सप्तहस्तोच्छ्तिानामागमे सिद्विरुक्ता तत एषा जघन्या प्राप्नोति कथं मध्यमा १, तदयुक्तम् , दस्तुतत्वापरिवानात् , जघन्यपदे हि तीर्थकरापेक्षया 'सप्तहस्तो. च्छितानां सिद्धरुक्ता, सामान्यकेवलिना तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः ॥४८८॥५७||
५७ द्वारे मध्यमावगाहना गाथा ४८८ प्र.मा.
॥३२॥
११७
१ तुलना-औपपातिकसूत्रवृत्तिः पृ. २१७ ।। २ सप्तहस्ताना ॥
॥३२३॥