SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ .. . . . . . . . .... .. M inisatisplasiaadisudhiasiciliased aichindiadeoganisaadivasiseaninravasmansunelunilaw aleyabadnam प्रवचनसारोद्धारे सटीके पश्चविंशत्यधिकपश्चधनुःशतप्रमाणमुत्कृष्टमवगाहनामानं सिद्धिगमनयोग्याना मरुदेवीप्रभृतीना कापि श्रूयते तदादेशान्तरेण ज्ञातव्यम् ॥ ४८७ ।। ५६ ॥ इदानीं 'मज्झिमांसद्धोगाहण' सि सतपश्चाशत्तमं द्वारमाह---- चत्तारि य रयणीओ रयणि तिभागणिया य योद्धव्वा । एसा खलु सिद्धाणं मझिमओगाहणा भणिया ॥४८॥ [ आव. नि. ९७२] 'चत्तारि य' गाहा, चतस्रो रत्नयो-हस्ता रत्निश्च त्रिभागोना बोद्धव्या,एपा खलु सिद्धानां मध्यमावगाहना भणिता, श्रीमहावीरस्य हि भगवतः सप्त हस्ताः शरीरमानम् , ततः सिद्धावस्थायां शुषिरपूरणायाऽगुलाष्टकाधिकहस्तद्वयरूपे त्रिभागे समुत्सारिते शेष चत्वारो हस्ताः षोडश चाइगुलानि मध्यमावगाहनेति, उपलक्षणं चैतन् , तत उत्कृष्टायाः सिद्धावगाहनाया अधो जघन्यायाश्वोपरि सर्वापि मध्यमावगाहना भवतीत्यवगन्तव्यम् , 'आह-जघन्यपदे सप्तहस्तोच्छ्तिानामागमे सिद्विरुक्ता तत एषा जघन्या प्राप्नोति कथं मध्यमा १, तदयुक्तम् , दस्तुतत्वापरिवानात् , जघन्यपदे हि तीर्थकरापेक्षया 'सप्तहस्तो. च्छितानां सिद्धरुक्ता, सामान्यकेवलिना तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः ॥४८८॥५७|| ५७ द्वारे मध्यमावगाहना गाथा ४८८ प्र.मा. ॥३२॥ ११७ १ तुलना-औपपातिकसूत्रवृत्तिः पृ. २१७ ।। २ सप्तहस्ताना ॥ ॥३२३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy