SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके गाथा ||३२४।। इदानीं 'जहन्न सिद्धोगाहण'क्यष्टपञ्चाशत्तमं द्वारमाह ५८ द्वा एगा य होइ रयणी अहेव य 'अंगुलाइ साहोया । जवन्या एसा खलु सिडाणं जहण्णओगाहणा भणिया ॥४८९॥[ आव.नि.६७३] गाहना 'एगा य' गाहा एका च भवति रत्निः परिपूर्णा अष्टौ चालान्यधिकानि एषा खल सिद्धानां जघन्यावगाहना भणिता तीर्थकरगणधरैः, सिद्धिगमनयोग्यानां हि जघन्या अवगाहना हस्तद्वयप्रमाणा, ततः शुषिरपूरणाय पोडशाङ्गुललक्षणे त्रिभागे पातिते सति अङ्गुलाष्टकाधिक एको हस्तो जघन्यावगाहना भवति, एषा च 'कर्मापुत्रादीनां द्विहस्तानामवसेया, 'यदि वा सप्तहस्तोच्छिनानामपि यन्त्रपीलनादिना | ५६ द्वारे संवर्तितशरीराणामिति ॥४८९॥५८॥ शाश्वतिइदानीं 'सासयजिणपडिमानामाइं त्येकोनपष्टं द्वारमामन्त्रणपूर्वमाशिषा प्राह प्रतिमाः सिरि उसहसेणपाहु १ वारिसेण २ सिरिवडमाणजिणनाह। गाथा चंदाणणजिण ४ सव्वेवि भवहरा होह मह तुम्भे ॥४९०॥ सिरिउसभे'त्यादि श्रीवृषभसेनप्रभो ! बारिषेण ! श्रीवर्धमानजिननाथ ! चन्द्राननजिन ! प्र.आ.११ सर्वेऽपि यूयं 'भवहराः' संसारनिःशका "भवत ममेति ॥४९०॥५९॥ . ||३२४ १ अंगुलाई-ता. पो. ॥ २ तुलनार्थ विशेषार्थ द्रष्टव्या भावश्यकसूत्रस्य मलयगिरिसूरिकृता टीका पृ. ५४५ ।। ३ कूर्मपुत्रा० मु. ४ यदा-मु. ।। ५ भवंत-सं ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy