________________
प्रवचनसारोद्धारे सटीके
गाथा
||३२४।।
इदानीं 'जहन्न सिद्धोगाहण'क्यष्टपञ्चाशत्तमं द्वारमाह
५८ द्वा एगा य होइ रयणी अहेव य 'अंगुलाइ साहोया ।
जवन्या एसा खलु सिडाणं जहण्णओगाहणा भणिया ॥४८९॥[ आव.नि.६७३]
गाहना 'एगा य' गाहा एका च भवति रत्निः परिपूर्णा अष्टौ चालान्यधिकानि एषा खल सिद्धानां जघन्यावगाहना भणिता तीर्थकरगणधरैः, सिद्धिगमनयोग्यानां हि जघन्या अवगाहना हस्तद्वयप्रमाणा, ततः शुषिरपूरणाय पोडशाङ्गुललक्षणे त्रिभागे पातिते सति अङ्गुलाष्टकाधिक एको हस्तो जघन्यावगाहना भवति, एषा च 'कर्मापुत्रादीनां द्विहस्तानामवसेया, 'यदि वा सप्तहस्तोच्छिनानामपि यन्त्रपीलनादिना | ५६ द्वारे संवर्तितशरीराणामिति ॥४८९॥५८॥
शाश्वतिइदानीं 'सासयजिणपडिमानामाइं त्येकोनपष्टं द्वारमामन्त्रणपूर्वमाशिषा प्राह
प्रतिमाः सिरि उसहसेणपाहु १ वारिसेण २ सिरिवडमाणजिणनाह।
गाथा चंदाणणजिण ४ सव्वेवि भवहरा होह मह तुम्भे ॥४९०॥
सिरिउसभे'त्यादि श्रीवृषभसेनप्रभो ! बारिषेण ! श्रीवर्धमानजिननाथ ! चन्द्राननजिन ! प्र.आ.११ सर्वेऽपि यूयं 'भवहराः' संसारनिःशका "भवत ममेति ॥४९०॥५९॥
. ||३२४ १ अंगुलाई-ता. पो. ॥ २ तुलनार्थ विशेषार्थ द्रष्टव्या भावश्यकसूत्रस्य मलयगिरिसूरिकृता टीका पृ. ५४५ ।। ३ कूर्मपुत्रा० मु. ४ यदा-मु. ।। ५ भवंत-सं ॥