SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे २ वन्दन| कद्वारे |३३ आशावनाः नादि ४ भिसामानीय प्रथम कस्यचित् शैक्षम्योपदर्शयति पश्चाद् गुगेरिनि शिष्यम्याशातना १५ ॥१३६॥ 'निमंतणनि अशनादि ४ भिक्षामानीय गुरुमनामछय पूर्वमेव शै समुपनिमन्त्रयति पश्चात्सूरिमित्याशात गवान शिष्यो भवतीनि १६, 'वह'ति अशनादि ४ भीक्षामानीय मूरिभिः समं प्रतिगृह्य मूरिमनापृच्छय यस्य यम्य प्रतिभाति तस्य तस्य बद्धं खद्धं-प्रचुरं प्रचुरं ददातीति शिष्ये आशातना, खशब्देन सेद्धान्तिकेन प्रचुमिभिधीयते ॥१३७॥ 'मंगहगे'त्यादि' ननु मंग्रहगाथायां बद्धति पृथक्पदं नोपात्तं तत्कथमयमनुपात्तो दोपो भवद्धिख्यिायते ?. अत्रोच्यते, यधप्यत्राऽऽहत्य 'खद्ध' शब्दो द्वारगाथायां नोक्तः तथाप्यग्रेतनेऽष्टादशे 'खद्धाययण' लक्षणे दोषे 'खद्र' शब्दो विद्यते स एवात्र विभज्य सप्तदशदोषरूपतया व्याख्यात इति न मङ्ग्रहकारस्य कश्चिद्दोषः, विचित्ररचनानि सूत्राणि भवन्तीति, अत एवाऽऽह विवरणगाथायां सूत्रकार:"मंगहगाहाए जो न खद्धसद्दो निरूविओ वीसु । तं खद्धाययणपए खद्धति विभज्ज जोएज्जा ॥१॥" 'वीसुति विष्वग् पृथगित्यर्थः, शेष व्याख्यातमेत्र १७ ॥१३८॥ इदानीमष्टादशीमाशातनामाह-'स्वद्धाइयण' नि 'खदायदनं प्रचुरादिभक्षणमित्यर्थः, एतस्याश्च यदाशातनाविवरणं गाथाभिर्व्याख्यातं तद्दशाश्रुतस्कन्धसूत्राऽपेक्षया द्रष्टव्यम् , तथा च तत्रैवं सूत्रम् वडाइगण' त्ति सेहे असणं वा ४ रायणिएण सद्धिं भुजमाणे तत्थ सेहे खद्धं २ डायं २ ओसदं २ रमियं २ मणुन्नं २ मणा २ निद्धं २ लुक्खं २ आहारित्ता भवइ आसायणा सेहस्स' त्ति एतत्सूत्रानुसारेणेदं द्वारं स्वयमेव विवृणोति-'वडाययणे त्यादि खद्धाद्यदने इत्यत्र पदे खद्धशन्देन बहु ६७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy