________________
me
m
प्रवचन मारोद्धार
oryantrbitanty
॥
६॥
गन्ता-गमनं करोति शिष्यो विनयभङ्गादिहेतुत्वादाशानना मार्गदर्शनादिके तु कारणे न दोषः १, गुरोः पाश्चाभ्यामपि गमने आशातना २, पृष्टतोऽश्यामनगमने आशातना निश्विासक्षतश्लेष्मपातादिदोपप्रसङ्गात, तनश्र यानता भूभागेन गन्दत आशातना न भवति तावता गन्तव्यमिति ३, एवं पुरतः पार्श्वतः पृष्ठतश्च । स्थाने-उद्धवरूप शिष्यम्याऽऽशातनात्रयं ३. पुरतः पार्श्वतः पृष्टतच निषदने आशातनात्रयं ३, कारणे तु नथाविधेऽत्रापि न दोषः, एवं नत्र ९. अत्र च गन्ता आशातनेति तुल्याधिकरण न घटते तस्माल्लु
आशातनाः समत्वथींयमिदं पदं विधेयं ततो गन्ता आशात नावान भवतीत्यर्थ वमन्यत्रापि स्वबुद्धया पदामरघटना विधेया मूचापरन्वात्मत्रस्येनि, 'आयमणे नि आचार्येण महोभार भूमिगतस्याऽऽचार्यात्प्रथममेवाचमनं कर्वत्रशासनावान शिष्या भवतीति १० ॥१३२-१३३॥
'आलोय'त्ति उच्चारादिबहिर्देशादागतवति गुगै शिष्यः पूर्वमेव गमनाऽऽगमनविषयामालोचना करोति गुरुस्तु पश्रादिति शिष्य आशातनावान् भवतीति ११, 'अप्पडिसुणणे ति रत्नाधिकस्य रात्री व्याहस्त:-कः मुप्तः? को जागर्तीति तत्र जाग्रदपि अप्रतिश्रोता भवतीत्याशातनावान् शिष्यो भवतीति १२॥१३४॥
'पुब्बालवणे यत्ति गुरोरालपनीयस्य कस्यचिद्विनेयेन पूर्वमेवालपने आशातनावान् भवतीति १३ ॥१३५॥ 'आलोएत्ति भिक्षामशनपानखादिमस्यादिमरूपामानीय प्रथममेव कस्यापि शिष्यस्य पुरत आली
॥८६॥ चति पश्चाद्गुरोरिति शिष्यस्याशातना १४, 'तह उबदसति तथा-तेनैव प्रकारेणाऽऽशातनेत्यर्थः अश:
.५०.....
a ndhinaariouvi
withcountimenacatumnidanas
NRNAMAARENDINKAAMANARMANCHER