________________
प्रवचन- सारोद्धारे ॥११९॥
भक्तपरित्यागं करोति तत् साकारमिति ५ । अनाकारमिदानीमाह-'आकार' इत्यादि, आकार:महत्तरादिभियेद्विरहितं पुनर्भणितमनाकारं नाम तत् ॥१९४॥
४ प्रत्याकिंतु' इत्यादि, फिंच-केवलमिहानाकारेऽपि अनाभोगः सहसाकारश्च द्वावाकारौ भणितव्यौ येन ख्यानद्वार कदाचिदनाभोगतः-अज्ञानतः सहसा वा-रभसेन तृणादि मुखे क्षिपेनिपतेद्वा कुनोऽपि कथमपि ॥१९५।। दशविध
___इय कये' त्यादि, इति, कृताकारद्विकमपि शेष महत्तराकारादिभिराकारै रहितमनाकारमभिधीयते, प्रत्याइदं चानाकारं कदा विधीयते ? तत्राह-'दुभिक्खे' त्यादि-'दुर्भिक्षे मेघ वृष्टयायभावे हिण्डमानैरपि ख्यानानि भिक्षा न लभ्यते, तत इदं प्रत्याख्यानं कृत्वा म्रियते, 'वृत्तिकान्तारे वा वर्तते शरीरं यया सा वृत्तिःभिक्षादिका तद्विषये कान्तारमिव कान्तारं तत्र, यथाऽटव्यां भिक्षा न लभ्यते तथा सिणवल्ल्यादिषु स्वभावाद् अदातृद्विजाकीणेषु शासनद्विष्टैर्वाधिष्ठितेषु भिक्षादि नाऽऽस द्यते तदेदं प्रत्याख्यानं तथा वैद्याद्यप्रतिविधेये गाढतररोगे सति गृह्यने, आदिशब्दात्कान्तारे केसरिकिशोरादिजन्यमानायामापदि कुर्यादिति ६ ।। १९६।।
परिमाणवदिदानीमाह-'दत्तीहि वेत्यादि, दत्तिभिर्चा कवलैर्वा गृहेर्दा भिन्नाभिस्थवा द्रव्ययों भक्तपरित्यागं करोति परिमाणकृतमेतत् , तत्र करस्थालादिभ्योऽव्यवच्छिनधारया या पतति मिक्षा सा दत्तिरभिधीयते, भिक्षाविच्छेदे च द्वितीया दत्तिः, सिक्थमात्रेऽपि पात्रे पतिते भिन्नैव दत्तिरिति, कुकुटाण्डकप्रमाणो बद्धोऽशनपिण्डः कवलोऽभिधीयते, अविकृतेन मुखेन वा यो ग्रहीतु शक्यते तत्प्रमाणो वा, तत्र द्वात्रिंशत्कालाः किल पुरुषस्याहारः, स्त्रीणामष्टाविंशतिः "पत्तीसं किर कवला आहारो ।