________________
प्रवचनसारोद्धारे
॥११८॥
४ प्रत्या ख्यानद्वा दशविधप्रत्याख्यानानि
S RHIRANJHANSORREARishimtilimtimes....
यदाहुणभृत:-"पद्रुवणओ य दिवसो पञ्चक्खाणस्स निट्ठवण ओ य । जहियं समिति दोनिवि तं भन्नइ कोडिसहियात" ॥१॥ इति [प्रस्थापकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च यत्र समितो द्वावपि तद् भण्यते कोटीसहितमिति ||१]
'ह?ण' इत्यादि दृष्टन-नीरोगेण ग्लानेन वा--सरोगेण वा अमुकं तपः-पष्ठाष्ट मादि अमुकस्मिन् दिने 'नियमेन' निश्चयेन मयेति शेपः 'कायव्वो' त्ति कर्तव्यं, प्राकृतत्वात्पुमा निर्देशः, नियन्त्रितमिदं प्रत्याख्यानं जिना व वते ४ ॥१६॥
इदं च प्रत्याख्यानं न मर्वकालं क्रियते, किं तर्हि १, नियतकालमेव, तथा चाह-'चउदसे'त्यादि, चतुर्दशपूर्विषु-चतुर्दशपूर्वधरेषु जिनकल्पिकेषु प्रथम एच संहनने वज्रर्पभनाराचाभिधेये एतत्-- नियन्त्रितं प्रत्याख्यानं व्यवच्छिन्नमेव, अत्राऽऽह-ननु तस्मिन्नपि काले चतुर्दशपूर्वधरादय एव कृतवन्तः स्थविरैस्तु न कृतमेवेदमित्याह-'धेरावि तया करेसीय' स्थविरा अपि तदा-पूर्वधरादिकाले अकाषुः, चशब्दादन्येऽप्यस्थविराः प्रथमसंहननिन इति ॥१९३।।।
साकारमिदानीमाह-'महयरे' त्यादि, आ-मर्यादया मर्यादाख्यापनार्थमित्यर्थः क्रियन्ते-विधीयन्ते इत्याकागः अनाभोगसहसाकारमहत्तराकारादयः, अयं महान अयं महानयमनयोरतिशयेन महान्महत्तः, (अतिशये तरतमपाविति १-१-२२ पाणि०) महत्तर एवाकारो महत्तराकारः स आदिर्येषां ते च ते आकाराश्च तैयुक्तं साकारमभिधीयते, कोऽर्थः १ -भुजिक्रिया प्रत्याख्यानेन मया निषिद्धा, परमन्यत्र महत्तराकारादिभिहेतुभूतैः एतेभ्योऽन्यत्रेत्यर्थः, एतेषु सत्सु भुजिक्रियामपि कुर्वतो न भङ्ग इति यत्र
NAMAHMSAMANA
॥१८॥