SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ MAMIMmtuberedwwtasmBANDARMwud. सारोद्धारे ४ प्रत्याख्यानद्वारे दशविधप्रत्याख्यानानि ॥११७॥ 'साकेग'मित्यादिसाकेतं च कृतसङ्केतं नत्रमं, तथाऽद्धाप्रत्याख्यानं दशममिति । तत्र यत्सङकेतप्रत्याख्यानं नदष्टधा भवति, यकवादाप्रत्याख्यानं तदशधा भवेदिति गाथास पार्थः ॥१८॥ इदानी मलनोऽपि सर्वाणि प्रत्याख्यानानि क्रमेण व्याख्यायन्ते, तत्र भाविप्रत्याख्यानस्वरूपमिद होहीपज्जोसवणे त्यादि सार्द्धगाथा, भविष्यति पयुषणादिपर्व, तत्र चाष्टमादि तपोऽवश्यं ममाराधनीयं, तब पापणादौ न तपः अष्टमाद्यं भवेत् कतु मे-मम, केन हेतुनेत्याह-'गुरुगणेति गुरूणां आचार्याणां गणस्य गरछस्य ग्लानस्य रोगाभिभूतस्य शैक्षकस्य-नूननप्रवाजितस्य तपस्विनो- विकृष्टादितपश्चरणकारिणो यत्कार्य विश्रामणाभक्तपानाऽऽनयनादिलक्षणं तेन यदाकुलत्वं तेन हेतुना ।।१८९॥ इय चिंती'न्यादि-इति चिन्तयित्वा पूर्वमेव-पर्य पणादिपर्वणोऽर्वागेव यत्क्रियते तदनागतं तप इति चिन्ति'त्ति व वने १ । अतीतं पुनरिद-'तमइक्कंत' इति गाथोत्तराध, तदतिक्रान्तमतीतमित्यर्थः, तेनैव हेतुना-गुरुगणादिकार्यव्याकुलतालक्षणेन तप्यते-तपः करोति यवं पर्युषणादिपर्वणि निवृत्तेऽपीन्यर्थः २ ॥१९॥ कोटोसहितमाह-'गोसे ति, प्रभातेऽभक्तार्थ-उपवासं यः कृत्वा तं--उपवासं करोति द्वितीयप्रभातेऽपि इति कोटीद्विमिलने पूर्वदिनक्रतोपवासप्रत्याख्याननिष्ठापनालक्षणाया द्वितीयदिनप्रभातक्रियमाणोपवासप्रस्थापनालक्षणायाश्च कोटेमिलने तस्य कोटीसहितमिति नाम्ना प्रत्याख्यानं, एवमष्टमादिषु एकता कोटिद्वयं निष्ठापनारूपमन्यतश्च तृतीयोपवासस्य प्रस्थापनारूपं, अनयोमिलने कोटिसहितं, एवमाचाम्लनिर्विकृतिककासनकैकस्थानेष्वपीति ३॥१९१॥ ॥११॥ Aansoreditatunawwa mmar A RI .hindi हिलाion Coconsidentious १२३४५६u
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy