SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ॥११६॥ ४प्रत्याख्यानद्वारे दशविध प्रत्याख्यानानि किंतु अणाभोगो इह सहसागारो अदुन्नि भणिअव्वा । जेण तिणाइ खिविनामुहमि निवडिल वा कहवि ॥१९५॥ इय कयआगारदुर्गपि सेसागाररहिअमणागारं। दुभिस्ववित्तिकतारगाढरोगाइए कुजा ।१९६।। दत्तीहि व कवलेहिव घरेहिं भिक्रवाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेह परिमाणकडमेयं ॥१९७। सव्वं असणं सव्वं च पाणगं वाहमंपि सव्वंपि। पोसिरह साइमंपि हु सवं जं निरवसेसं तं ॥१९८|| केयं गिहंति सह तेण जे उ तेसिमिमं तु साकेयं । अहवा केयं चिंधं सकेयमेवाहु साकेयं ॥१९९॥ अंगुट्टी गठी मुट्ठी घरसेयुस्सासचिवुगजोइक्वे । पच्चक्खाणविचाले किच्चमिणमभिग्गहेसुवि य॥२००॥ "भावि अईयमित्यादि भावि-अनागतं अतीतं-पूर्वकालकरणीयं कोटिसहितं चः समुच्चये नियन्त्रितं चः पूर्ववत् साकार-सहाकार्यद्वर्तते अनाकारं विगताऽऽकारमाकाररहितं परिमाणवा निरवशेषमष्टमकम् ॥१८॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy