________________
प्रवचन
सारोद्वारे
॥। ११५।।
htra ai aisairi च नियंटियं च सागारं । farerगारं परिमाणवं निरवसेसममयं ॥ १८७ ||
१
arhi saess चाणं च दसमयं । संकेयं अहा होइ, अजार्थ दसहा भवे ॥ १८८ ॥ होही पज्जोसवणा तत्थ य न तवो हवेज्ज काउं मे । गुरुगण गिलाण सिक्खगतवस्सिकज्जाउलसेण ॥ १८९ | इअ चिंति पुध्वं जो कुणड़ तवं तं भणागय चिंति । तमइक्कतं तेणेव हेउणा तव जं उडु ॥ १९०॥ गोसे अभत्त जो काळं तं कुणड़ बोयगोसेऽवि । इय कोडigगमिलणे कोडीसहियं तु नामेणं ॥ १९१|| हद्वेण गिलाणेण व अमुगतवी अमुगदिणंमि नियमेणं । कादोति नियंटियपच्चक्खाणं जिणा चिंति ||१९२|| चउदसपुच्चिसु जिणकप्पिएस पढमंमि चैव संघयणे । एवं बोलिन्नं चिय थेरावि तया करेसी य ॥१९३॥ महतरा गाराई आगारेहिं जुयं तु सागारं । आगारविरहियं पुण भणियमभागारनामंति || १९४ ||
४ प्रत्या
ख्यानद्वा
दशविध
प्रत्या
ख्यानानि
।। ११५/