________________
प्रवचनसारोद्धारे
४ प्रत्याख्यानद्वारे दशविधप्रत्याख्यानानि
।।११४॥
[एवं जघन्येन त्रयो वा पञ्च वा चातुर्मासिके सांवत्सरिके च सप्त उत्कर्षेण विष्वपि स्थानेषु सर्वे क्षाम्यन्ते ॥१८६।। इति तृतीयं प्रतिक्रमणद्वारं ।।
चतुर्थं प्रत्याख्यानद्वारमिदानी, तत्र च प्रतीति-अविरतिस्वरूपप्रभृतिप्रतिकूलतया आमर्यादया आकारकरणम्वरूपया आख्यान-कथनं प्रत्याख्यानं, तद् द्वेधा-मूलगुणरूपमुत्तरगुणरूपं च, मूलगुणा यतीना पश्च महावनानि श्रावकाणामनुवतानि, उत्तरगुणास्तु यतीना पिण्डत्रिशुद्धचादयः श्रावकाणां तु गुणवतशिक्षाव्रतानि मूलगुणानां हि प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात् , उत्तरगुणानां तु पिण्डविशुद्धयादीनां दिग्वतादीनां च प्रतिपानिवृत्तिरूपत्वात् , तत्र च स्वयं प्रत्याख्यानकाले विनयपुरस्सरं सम्यगुपयुक्तः श्रीरूपचनावरन् प्रपाख्यानं कुरुते, तत्र च प्रत्याख्याने चतुर्भङ्गी, यथा-स्वयं प्रत्याख्यानस्वरूपं जानन ज्ञस्यैव गुरोः पार्वे करोतीति प्रथमो भङ्गः, गुरोर्जस्य स्वयमजानन् करोतीति द्वितीयः, शिष्यस्य ज्ञत्त्वे गुरोरज्ञत्वे तनीयः, गगेरजत्वे शिष्यस्य चालत्वे चतुर्थः, न चेदं स्वमनीषिक्रयेवोच्यते, सिद्धान्तेऽभिहितत्वात् यदाह---"जाणगो जाणगसगासे अजाणगो जाणगसगासे जाणगो अजाणगसगासे अजाणगो अजाणगसगासे', [ज्ञो ज्ञसकाशे अज्ञो ज्ञसकाशे ज्ञोऽज्ञसकाशे अझोऽज्ञसकाशे] इत्यादि, तत्र प्रथमो भङ्गः शुद्धः, द्वयोरपि ज्ञायकत्वात् , द्वितीयोऽपि शुद्धो यदा गुरुर्जानानः स्वयमजानानं शिष्यं सझेपतो बोधयित्वा प्रत्याख्यानं कारयति अन्यथा त्वशुद्ध एव, तृतीयोऽप्यशुद्धः, परमेषोऽपि तथाविधगुरोरप्राप्ती गुरोर्बहुमानात् गुरोः सम्बन्धिनं पितृपिटव्यमातृमातुलकत्रातृशिष्यादिकमज्ञमपि साक्षिणं कृत्वा यदा प्रत्याख्याति तदा शुद्धः, चतुर्थश्चाशुद्ध एवेति, तत्रोत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगित्वेन तावद् भण्यते, तच्च दशधा, तदाह
1॥११४॥
SHRIRAHEB
A- A
TURE