________________
प्रचचन
सारोद्धारे
सटीके
॥२०४॥
नीयः गावानागतो भवेत्तदा यत्तेन लब्धं स्वयं वा विस्मृतितो गतेन लब्धं तत्परिहर्तव्यं ५ ॥ २८० ॥ अथ द्वितीयगुणव्रतातीचारानाह -
अपक्कं दुप्पक्कं सचितं तह सचित्तपरिबद्धं । तुच्छो सहिभक्खणयं दोसा उवभोगपरिभोगे ||२८१||
१
'अपक्क' दुषक' मित्यादि, इह हि श्रावण भोजनतः किल प्रायो निरवद्याहारेणैव भाव्यम्; अतस्तदपेक्षया यथासम्भवममी अतीचारा दृश्याः, तत्र अपक्यं - अग्न्यादिना यदसंस्कृतं शालि-गोधूमौषध्यादि तदनाभोगातिक्रमादिना भुञ्जानस्य प्रथमोऽतीचारः १, नन्वपक्कोषधयो यदि सचेतनास्तदा सचित्तमितितृतीयपदेनैवोक्तार्थत्वादस्योपादानमसङ्गतम्, अथाऽचेतनास्तदा कोऽतीचारो ? निरवद्यत्वातक्षणस्येति, सत्यम्, किन्तु तृतीय- चतुर्थावतीचारी सचित्तकन्द- फलादिविषय प्रथमद्वितीयौ तु शान्याद्यौषधिविषयाविति विषयकृतो भेदः, अत एवावश्यकसूत्रे 'अपउलिओसहिभक्खणया' [आव. प्रत्या. ] इत्याद्युक्तम् अथवा कणिकादेरपक्वता सम्भवत्स चित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्धया भक्षणं व्रतसापेक्षत्वादतीचारः, तथा दुष्पक्वं मन्दपक्वं तच्चार्धस्विन पृथुकतण्डुल-यव- गोधूम -स्थूलमण्डककङ्कटुकफलादि ऐहिकप्रत्यवायकारि यावता चशिन सचेतनं तावता परलोकमप्युपहन्ति पृथुकादेदु कता सम्भवत्सचेतनावयवत्वात् पक्कत्वेन चाचेतनमिति बुद्धया भुञ्जानस्यातीचार इति द्वितीयः २ तथा सह
१ तुलना - योगशास्त्रटीका (३६८) । २ तुलना पचाशक टीका (१२२) धर्मसङ्ग्रहटीका ( मा. १. १०६B) |
६ द्वारे
गुणत्रतातिचाराः
गाथा
२८१
प्र.आ. ७६
॥२०४॥