________________
SeeREERupamananews
प्रवचनसारोद्धारे सटीके
चेदमद्भुतम् , यतो दातरि गुणिनि च दृष्टे का प्रमोदमाङ् न भवति १, इत्येष पश्चात्संस्तकः । उभयरूपेऽपि चास्मिन् संस्तवे माया-मृषावादा-ऽसंयतानुमोदनादयो दोषा भवेयुरिति ।
तथा 'माता-पित्रादिरूपतया यः संम्तवः-परिचयः स पूर्वसम्बन्धिसंस्तवः, मात्रादीनां पर्वकाल- |७ मा भावित्वात् , यस्तु श्वश्रू-श्वशुगदिरूयतया संस्तवः स पश्चात्सम्बन्धिसंस्तवः, श्वश्रवादीना पश्चात्काल
१६ उत्पामाविन्वात् । तत्र कश्चित्साधुर्भिक्षार्थ कम्मिश्विद् गृहे प्रविष्टः सन्नाहारलम्पटतया आत्मवयः परवयश्च
| दनादोषाः ज्ञात्वा तदनुरूपं सम्बन्धं घटयति, तथाहि-यदि च सा वयोवृद्धवा स्वयं च मध्यमवयास्तदा तां
गाथा निजमात्रादिममानां महेलामालोक्य मातृम्थानेन मनागश्रुविमोचनं विधत्ते, ततः सा पृच्छति-साधो! किं त्वमधृतो दृश्यसे ?, साधुरपि प्राह-मम त्वत्सदृशी माताऽभूत् । यदि पुनः साऽपि मध्यमवयास्तदा ममेदृशी स्वमाऽभूदिति वदति । अथ सा बालवयास्ततो ममेदृशी दुहिता आमीदित्यादि भाषते इति ।
प्र.आ. एवं पश्चात्संस्तवेऽपि भावना कार्या।
१४८ अत्रापि च बहवो दोषाः । तथाहि-ते गृहिणो यदि भद्रकास्तदा साधी प्रतिवन्धो भवेत् । प्रतिबन्धे च सत्याधाकर्मादिकं कृत्वा दद्यः । अथ प्रान्तास्तहि अयमस्माकं स्वस्य कार्पटिकप्रायस्य जनन्यादिकल्पनेनापभ्राजनां विधत्ते, तत एवं विचिन्त्य स्वगहानिष्काशनादि कुः । अत्या अश्रुमोचनादि कुर्वन् मायावी एषोऽस्माकमावर्जननिमित्तं चाटूनि करोतीति निन्दा चेति । तथा ममेदशी १ तुलना-पिण्डनियुक्तिवृत्तिः गाथा ४८५ तः । द्रष्टव्या पिण्डविशुद्धिबृतिः गाथा ७२ ।।
॥४२९॥ २ द्रष्टव्या पिण्डनियुक्तिवृतिः प. १४. B||
....
|
।