________________
4-2015pma
प्रवचनसारोद्धारे
सटीके
॥४२८॥
सिंहकैसरमोदकादिकं ग्रहीष्यामीतिबुद्धथा अन्यद्वय चणकादिकं लभ्यमानमपि यन गृहणाति किन्तु |
|६७ द्वारेतदेवेप्सितं स लोभपिण्डः । अथवा पूर्व तथाविधबुद्धयभावेऽपि यथाभावं लभ्यमानं प्रचुरं लपनश्रीप्रतिक
। १६ उत्पाभद्रकरसमितिकृत्वा यद् गृह्णाति स लोमपिण्डः । यदिवा पायसादौ लब्धे यदि खण्ड-शर्करादिकं कुतो
दनादोषाः ऽपि लभ्यते तदा भव्यतरं भवतीति कृनाध्यवसायः पर्यटन यल्लभते खण्डादिकं स लोभपिण्ड इति । इदं च क्रोधादिपिण्डचतुष्टयं साधना न कल्पते । प्रद्वेष-कर्मवन्ध-प्रवचनलाघवादिदोषसम्भवात १० ॥ _ 'पुच्चि पच्छा संथव' त्ति संस्तवो द्विधा-वचनमस्तवः सम्बन्धिर्मस्तवश्च । तत्र वचनं-श्लाघा तद्रूपो यः संम्तवः स वचनसंस्तवः, सम्बन्धिनो-मात्रादयः श्ववादयश्च नद्रूपतया यः संस्तवः स
प्र.आ. सम्बन्धिसंस्तकः । एकैको. व द्विधा- पूर्वसंवादा: गावरांसद ! तत्र देयेऽलब्धे मनि पूर्वमेव दातारं यद्गुणैवर्णयति स पूर्वसंस्तवः । यत्तु देये लब्धे मति दातारं गुणवर्णयति स पश्चान्मंस्तवः ।।
इयमत्र मावना- कश्चित्माधुर्भिक्षामटन कम्मिविद् गृहे कश्चिदीश्वरं दातारं निरीक्ष्य दानापूर्वमेव सत्यरसत्यैर्वा औदार्यादिभिगुणैः स्तौति, यथा अहो दानपनिरस्माभिर्यः पूर्व वार्ताभिः श्रुतः मोऽयं प्रत्यक्षेण व वीक्षितः, तथा इतस्ततो भ्राम्यद्भिरस्माभिर्ने दशा औदार्यादयो गुणा अपग्स्य कम्यापि दृष्टाः श्रुता वा. तथा धन्यम्त्वं यस्येशा गुणाः सर्वत्रामवलिताः सर्वदिग्बलयव्यापिनः प्रमरन्तीत्येवं पूर्वसंस्तवः । तथा दाने गृहिणा दत्ते सति यत् स्तौति यथा त्वदीयदर्शनेनाद्यास्माकं लोचने मनश्च शीतलमजायत, न
॥४२८॥ १ तुलना सटीका पिण्डनियुक्तिः ४८४ । द्रष्टव्या-पिण्डनिशुद्धिः प. ७० AM २ तुलना-विविशुद्धिवृत्तिःप.७० । दृष्टश्या-पिण्हनियुक्तिः ४०.४३॥
.
...
.
.: