________________
W AONOMET
MAR
प्राक
प्रवचनसारोद्धारे सटीके
इयं प्रतिरपि आचार्यश्रीमद् विजयसिद्धिसूरीश्वरजी शास्त्रसग्रहसस्का, कागदपत्रोपरि त्रिपाठपद्धत्या । लिखिता।
क्रमाङ्कम् ७९४, पत्राणि ३५० दैर्घ्यपृथुलते १४३४४३ इंच
लेखनप्रशस्तिः -"...॥ संवत् १६०८ वर्षे मीती चैत्र सुदी १२ रचौ लपीतं समाप्त ॥..." (७) पो =
इयं प्रतिः श्री जैन पोरवाल पंच जैनज्ञानभण्डार सत्का (पाडीव, राजस्थान), कागदपत्रोपरिलिखिता। क्रमाङ्कम् ४२, पत्राणि ३४५ देय पृथुलते १६x४६ इंच लेखनप्रशस्तिः- "संवत् १६४६ वर्ष भाद्रवा वदि १ गुरुवासरे लिप्यतं ।"
इयं प्रतिः संवेगीउपाश्रयसत्का ( हाजापटेलनीपोल, अमदाबाद ) कागदपत्रोपरिलिखिता । क्रमाङ्कम् २२०३, पत्राणि ४१९, २२९ क्रमाके द्वे पत्रे विद्यते । दैर्ध्य-पृथुलते :- १०४४४४ इंच लेखनसमयः-१६६२ वर्षे अपाढ सुद्ध ९.