________________
-रोग-तृणस्पर्श- परीषहाः
प्रवचनसारोद्वारे सटीके
२२
गाथा
।।५६३॥
'खहे' त्यादिगाथासप्तकम् , 'मार्गाच्यवनार्थ निर्जरार्थ च परि-सामस्त्येन सह्यन्त इति परीपहाः। तत्र मार्गाच्यवनाथ दर्शनपरीपहः प्रज्ञापरीपहच, शेषा विंशतिनिर्जरार्थम् , एते च द्वाविंशतिसङ्ख्याः क्षुत्पि
1८६ द्वार पासा-शीतोष्ण-दशा-ऽचेला-ऽरति-स्त्री-चर्या-नषेधिकी शय्या-ऽऽक्रोश-बध--याच्-ऽलाभ-रोग-तृणस्पर्शमल-सत्कार-प्रज्ञा-ऽज्ञानसम्यक्त्वानि । अमीषां च यथाक्रम सझेपतोऽयमर्थः- 'क्षुद्वेदनामुदितामशेषवेदनातिशायिनी सम्यग्विपहमाणस्य 'जठगन्त्रविदाहिनीमागमविहितेन भक्तेन शमयतोऽनेषणीयं च परिहरतः क्षत्परीषह विजयो भवति । अनेषीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः । अयं चाशेषपरीपहाणां
६८५. मध्येऽतिदुस्सह इत्यादावुपन्यस्तः १ ।।
तदनु बुभुक्षापीडितस्य तदुपशमनायोच्चा-बचेषु गृहेषु हिण्डमानस्य श्रमवशात तृष्णा जायते । ततः प्र. आ. पिपासापरीषहो द्वितीयस्थाने । एवमग्रेतनपरीपहाणामयुत्तरोत्तरभणने कारणं ज्ञातव्यमिति । तत्र पातुमिच्छा-पिपासा, सैवात्यन्त व्याकुलीकरण हेतुरपि शीतलजलाद्यप्रार्थनतः परिषह्यमाणा पिपासापरीपहः । एपणीयभावे तु प्राणिदयालुना समग्रमनेषणियं परिहरता शरीरस्थितिः कार्यो २।
तथा 'श्यङ्गता वित्यस्य गत्यर्थत्वात् कर्तरि क्तः । ततो 'द्रवमूर्तिस्पर्शयोः श्य' [पा०६-१-२४]
१९२
१ तुलना-तत्वार्थसू. १८॥२ तुलना आवश्यकहारिभद्रीवृत्तिः पृ.६५७ तः । तत्वार्थसिद्धसेनीयावृत्तिः । ॥ ३ जठरान्तर्विदाहिनो• मु.। जठराग्निदाहिनी-सि.। तत्वार्थ सिद्धवृत्ती (ER), आवहारिवृत्तौ (पृ०६५७) अपि जठरान्त्रवि० इति पाठः ॥ ४ व्याकुल्लातीकरण सं.
RANI
॥५६३॥