SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके परिषहाः २२ ॥५६४॥ गाथा ६८५. ६९१ प्र.आ. 3GIONARSIVANLawsunion-RRRRIORicbistallatkamlilasantabbiessawal इति सम्प्रसारणे स्पर्शवाचित्वाच्च श्योऽस्पर्श [पा०८-२-४७] इति नत्वाभावे शीत-शिशिरस्पर्शः, तदेव पहिः शीवपरीतः । शीशे भइत्यपि पततिं जीणेबसनः शीतत्राणाय आगमोक्तेन विधिना एपणीयमेव कल्पादि गवेषयेत् परिभुञ्जीत वा । नापि शीतानों ज्वलनं ज्वालयेन अन्यज्वालितं वा न सेवेत एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति ३ । तथा 'उप दाहे' इत्यस्य उणादिननत्ययान्तस्योष्णं-निदाघादितापात्मकं तदभितप्तशिलादिरूपं च तदेव परीषह उष्णपरीपहः । उष्णतप्तोऽपि न जलावगाहनस्नानव्यजनवातादिकं वाञ्छेत । न चातपत्राद्यु ष्णत्राणायाददीत, किन्तूष्णमापतितं सम्यक्सहेन । एवमनुतिष्ठतोष्णपरीपहजयः कृतो भवति ४ । तथा दशन्ति-भक्षयन्ति इति पचायचि देशाः, मशक-यूका-मत्कुणादिक्षुद्रसत्वोपलक्षणमेतत् , त एव परी पहो दंशपरीपहः । दंश-मशकादिभिदेश्यमानोऽपि न ततः स्थानादपगच्छेत , न च तदपनयनार्थ धूमादिना यतेत, नापि व्यजनादिना निवास्यदिन्येवं दंशादिपरीपहजयः कृतः स्यात् । एक्मन्यत्रापि क्रिया योज्या ५ ___ नथा चेलस्याभावोऽचेल जिनकल्पिकादीनाम् , अन्येषां तु यतीनां भिन्नं स्फुटितमल्पमूल्यं च चेलमध्यचेलमुच्यते । यथा कुस्मितं शीलमशीलमिति । तदेव परीषदोऽचेलपरीषहः । अमहामन्यानि खण्डितानि मलिनानि च वामांमि माधुर्धारयेत् । न च तथाविधवस्त्रः सन् मम प्राक्परिगृहीतं वस्त्र नास्ति नापि तथाविधो दाति देन्यं गच्छेत् । अन्यलाभसम्भावनया प्रमुदितमानसश्च न भवेदिति । ___ तथा रमणं रतिः-संयमविषया धृतिस्तद्विपरीता त्वरतिः, सैव परीषहोऽरतिपरीपहः, विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धारामरतेनैव भवितव्यम ७ . ||५६४|| HOMENTS : -.... ..... -..- -
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy