________________
प्रवचनसारोद्धारे सटीके
परिषहाः
२२
॥५६४॥
गाथा ६८५.
६९१
प्र.आ.
3GIONARSIVANLawsunion-RRRRIORicbistallatkamlilasantabbiessawal
इति सम्प्रसारणे स्पर्शवाचित्वाच्च श्योऽस्पर्श [पा०८-२-४७] इति नत्वाभावे शीत-शिशिरस्पर्शः, तदेव पहिः शीवपरीतः । शीशे भइत्यपि पततिं जीणेबसनः शीतत्राणाय आगमोक्तेन विधिना एपणीयमेव कल्पादि गवेषयेत् परिभुञ्जीत वा । नापि शीतानों ज्वलनं ज्वालयेन अन्यज्वालितं वा न सेवेत एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति ३ ।
तथा 'उप दाहे' इत्यस्य उणादिननत्ययान्तस्योष्णं-निदाघादितापात्मकं तदभितप्तशिलादिरूपं च तदेव परीषह उष्णपरीपहः । उष्णतप्तोऽपि न जलावगाहनस्नानव्यजनवातादिकं वाञ्छेत । न चातपत्राद्यु ष्णत्राणायाददीत, किन्तूष्णमापतितं सम्यक्सहेन । एवमनुतिष्ठतोष्णपरीपहजयः कृतो भवति ४ ।
तथा दशन्ति-भक्षयन्ति इति पचायचि देशाः, मशक-यूका-मत्कुणादिक्षुद्रसत्वोपलक्षणमेतत् , त एव परी पहो दंशपरीपहः । दंश-मशकादिभिदेश्यमानोऽपि न ततः स्थानादपगच्छेत , न च तदपनयनार्थ धूमादिना यतेत, नापि व्यजनादिना निवास्यदिन्येवं दंशादिपरीपहजयः कृतः स्यात् । एक्मन्यत्रापि क्रिया योज्या ५
___ नथा चेलस्याभावोऽचेल जिनकल्पिकादीनाम् , अन्येषां तु यतीनां भिन्नं स्फुटितमल्पमूल्यं च चेलमध्यचेलमुच्यते । यथा कुस्मितं शीलमशीलमिति । तदेव परीषदोऽचेलपरीषहः । अमहामन्यानि खण्डितानि मलिनानि च वामांमि माधुर्धारयेत् । न च तथाविधवस्त्रः सन् मम प्राक्परिगृहीतं वस्त्र नास्ति नापि तथाविधो दाति देन्यं गच्छेत् । अन्यलाभसम्भावनया प्रमुदितमानसश्च न भवेदिति ।
___ तथा रमणं रतिः-संयमविषया धृतिस्तद्विपरीता त्वरतिः, सैव परीषहोऽरतिपरीपहः, विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धारामरतेनैव भवितव्यम ७ .
||५६४||
HOMENTS
:
-....
.....
-..-
-