________________
प्रवचनसारोद्धारे सटीके
ग्रासैषण
पंच
॥६२५॥
| गाथा
अधुना कारणमाह-'वेयण' त्याद्युत्तरार्धम् , वेदनातङ्कप्रमुखानि षट् कारणानि प्रत्येकं भोजने अभोजने च ज्ञेयानि ! पुस्त्वं च प्राकृतत्वात् । अयमर्थः-वेदनादिभिः षड्भिः कारण मोजनं कुर्वाणः, आतङ्कप्रमुखैश्च पभिः कारण जनमकुर्वाणस्तीर्थकदाज्ञां नातिकामति पुष्टकारणत्वात् । अन्यथा त्वतिक्रामत्येव रागादिभावादिति ॥७३६॥
तत्र वेदनादीनि फ्ट भोजनकारणानि ताक्दाह-'वेयण' गाहा, इह पदैकदेशे पदसमुदायोपचारात् सुव्यत्ययान्च 'वेयण' ति क्षुद्वेदनोपशमाय भुञ्जीतेति सर्वत्र क्रियासम्बन्धः । बुभुक्षा हि न शक्यते सोढुम् वुमुशायाः सर्ववेदनातिशायित्वात उक्तं च-A 'छुहासमा वेयणा नस्थिति। पिण्डनि, गा.६६५]
तथा वैयावृत्यकरणाय, बुभुक्षितो हि गुर्वादीनां न शक्नोति वैयावृत्यं कर्तुम् , तथा ईयति-ईर्यासमितिः, सैव निर्जरार्थिभिरथ्यमानतयाऽर्थस्तस्मै, बुभुक्षापीडितस्य हि चक्षुामपश्यतः कथमिव ईर्यासमितिपरिपालनं स्यात् ?, तथा संयमार्थाय, क्षुधात्तों हि न प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणं संयमं विधातुमलम् , अतः संयमाभिवृद्धयर्थम् , तथा प्राणा-उच्छ्वासादयो बलं वा प्राणास्तेषां तस्य वा वृत्तिः-पालनं तदर्थ प्राणसंधारणामित्यर्थः, यद्वा प्राणप्रत्ययं-जीवितनिमित्तम् , अविधिना ह्यात्मनोऽपि प्राणोपक्रमे हिंसा स्यात् । अत एवोक्तम्----- ARधासमा वेदना नास्ति ।। विनियक्तिवृत्ती (गा.६६५) सम्पूर्णा गाथा इत्थं दृश्यते-“यसमा नस्थि जरा, दारिदसमो य परिमको नस्थि । मरणसमं नस्थि भयं, छहासमा वेयणा नस्थि ।।
प्र. आ.