SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ 15852 प्रवचनसारोद्धारे सटीके ॥६३१॥ ९७ द्वा भिनाचर्याष्टक गाथा ७४९ ठाणा उजुगईए भिक्खंतो जाइ वलह अनडतो। पहमाए १ घोयाए पविसिय निस्सरइ भिक्खंतो२॥७४६॥ वामाओ दाहिणगिहे भिक्विजा दाहिणाओ वाममि । जीए सा गोमुत्ती ३ अडवियड्डा पयंगविही ४ ॥७४७॥ चउदिसि सेणीभमणे माझे मुस्कमि भन्नए पेडा ५। दिसिद्ग'संघद्धस्सेणिभिक्खणे अद्धपेडत्ति ६ ॥७४८॥ अभितरसंवुक्का जोए भमिरो बहिं विणिस्सरइ ७। बहिसंबुक्का भन्नई एयं विवरीयभिक्खाए ८॥७४९।। 'उज्जु'मित्यादिगाथापञ्चकम् , भिक्षाच विषया बीथयो-मार्गविशेषा भिक्षाचर्यावीथयः, ताच अष्टौ यथा-ऋज्वी १, गत्वा प्रत्यागतिः २, गोमृत्रिका ३, पतङ्गवीथिः ४, पेटा ५, अर्धपेटा ६, अन्भितरबहिसंवुकति शम्बूकशब्दस्य प्रत्येकमभिसम्बन्धादभ्यन्तरशम्बूका ७, बहिः शम्बूका ८ च ॥७४५॥ तत्रताः क्रमेण व्याचष्टे-'ठाणे त्यादि, प्रथमायां वीभ्यां कश्चिद्यतिः स्वस्थानाव-निजवसते. ऋजुगत्या-प्राञ्जलपथेन समश्रेणिव्यवस्थितगृहपङ्क्तो भिक्षा भ्रमन् याति यावत्पश्तेश्चरमं गृहम् , ततो प्र.आ. १ संबद्धं सेणि ता.॥ AURUCHAamir .
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy