________________
प्रवचनसारोद्धारे सटीके
RINTRajisastepontvulationwjNUMणणwisheMIRPESHA
३५द्वारे त्रिषष्टिशलाकान्तरादि गाथा
'सुध्वय-महपउमाणं तीस सहस्साई आउयं भणियं । बारस बाससहस्सा 'आऊ नारायणस्स भवे ॥४२६॥ दस वाससहस्साई नमि-हरिसेणाण हुति दृण्हपि । तिपणेव सहस्साई आऊ जयनामचधिस्स ॥४२७॥ वाससहस्सा आऊ "नेमी-कण्हाण होई दोण्हपि । सत्त य वाससयाई 'चक्कीसरवंभदत्तस्स ॥४२८॥ चाससयं पासस्स य वासा बावत्तरं च वीरस्स ।
इय बत्तीस घराई समयविहाणेण भणियाइ ॥४२९॥ 'बत्तीस'मित्यादि गाथाश्चतुर्विशतिः, इह प्रज्ञापकेनालेखोपदर्शनार्थ पट्टिका सम्मुखमायता स्थाप्यते, न निर्यक्, तत्र तिर्यगायनाभित्रयस्त्रिंशता रेखाभित्रिंशतं गृहकाणि कृत्वा ऊध्य ताभिः षड्भिः रेखाभिः पञ्च गृहकाणि क्रियन्ते । कृत्वा च ततस्तत्र पश्चगृहकमध्ये प्रथमे गृहके तिर्यगपेक्षया द्वात्रिंशद्। गृहकात्मके पश्चदशम्बवान्तर गृहकेषु क्रमेण पञ्चदश जिना-ऋषभाद्या धर्मनाथपर्यन्ता निरन्तराः स्थाप्यन्ते, ततो गृहकद्वये शून्यद्विकम् , ननो गृहकाये शान्ति-कुन्धु-अरजिनाः क्रमेण स्थाप्यन्ते । ततो गृहकाये शून्यत्रिकम्, ततो गृहकद्वये क्रमेण मल्लि-मुनिसुव्रतौ स्थाप्येते, तत एकस्मिन् गृहके शून्यम्, तत एकस्मिन्
प्र.आ.
॥२७६
१ सुब्वाइम जे॥२ आउं-जे. ।। ३ नेमिकता. ॥ ४ चक्कीसिरिता. ।।