SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे मण्डल्यः गाथा सटीके ॥५७२।। प्र. आ. चर्या-'नषेधिक्यौ च युगपद्-एककालमेका नवर्तेते-न सम्भवतः, परस्परपरिहारस्थितिलक्षणत्वादमीपाम् । तथाहि-न शीतमुष्णेन सह भवति,नोष्णं शीतेन सह,न चर्यायो नैषेधिकी,न च नैषेधिक्यां सत्यां चर्येति । · अतो योगपद्येनामीषामसम्भवाद् योरनावाभोवोऽतिद्वाविंशतिरेकदा परीपहा वर्तन्त इति । ननु नैषेधिकीवत्कथं शम्यापि चर्यया सह न विरुध्यते ? अत्रोच्यते, निरोधवाधादितस्त्वङ्गानिकादेरपि तत्र सम्भवात् , नैषेधिकी तु स्वाध्यायादिना भूमिष्वेव प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति । "तत्वार्थे तु उत्कृष्टतोऽप्येकोनविंशतिरेवोक्ताः, चर्या-शय्या-निषद्यादीनामेकस्य सम्भवे द्वयोरभावात् । तथाहि-"चर्यायां सत्यां निषद्या शय्ये न स्तः । निषद्यायां तु शय्या-चयें शव्यायां पुनर्निपद्या. चये न भवत इति" [तुलना-तचार्थ सिद्धसेनीया वृत्तिः ९/१७] ॥६९१॥८६॥ इदानीं 'मंडली सत्त' ति सप्ताशीतं द्वारमाह--- सुत्ते १ अन्ये २ भोयण ३ काले ४ आवस्सए य ५ सज्झाए ६ । सथारे ७ चेव तहा सत्तेया मंडली जहणो ॥१९॥ 'सुत्ने' गाहा, सूत्रे-सूत्रविषयेऽर्थे-अर्थविषये भोजने काले-कालग्रहे आवश्यके-प्रतिक्रमणे स्वाध्यायप्रस्थापने संस्तारके चैव सप्तता मण्डन्यो यतेः । एतासु चैकैकेनाचाम्लेन प्रवेष्टु लभ्यते नान्य थेति ॥६९२॥८॥ निषेधिक्यौ-मु.॥ २ तुलना-भगवतीसूत्रवृत्तिः प.३६१ ॥ ३ द्रष्टव्यं तत्त्वार्थसूत्रम् ६।१७ ॥ ॥५७२।। AwaitiatialanimonisolidishusinessInternmentwasankrantiMo
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy