________________
प्रवचनसारोद्धारे सटीके
८८द्वारे
॥५७३॥
व्यवच्छेदः गाथा
प्र.आ.
इदानीं 'दसठाणववच्छेओ' ति अष्टाशीतं द्वारमाहमण १ परमोहि २ पुलाए ३ आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संयमतिय ८ केवल ९ सिज्मणा य जंचुमि वोच्छिन्ना ॥६९३॥ [विचारसार ४९१]
'मण' गाहा, पदेकदेशेऽपि पदसमुदायदर्शनात् 'मनःपर्यायज्ञानम् , नथा परम:-प्रकृष्टस्तदुत्पत्ता. ववश्यमेव केवलज्ञानलाभादवधिः-मृर्त्तद्रव्यपरिच्छेदी ज्ञान विशेषः परमावधिः, स च क्षेत्रतोऽलोकेऽपि लोकप्रमाणासङ्ख्य यखण्डविषयः, कालतस्तु अमङ्ग्यं योन्मपिण्यवमर्पिणीविषयः । तथा पुलाकलब्धिस्तथा आहारशरीरलब्धिस्तथा क्षपकणिस्तथोपशमश्रणिस्तथा कल्पो-जिनकल्पः, तथा संयमत्रिक-परिहारविशुद्धि-मूक्ष्मसम्पराय-यथारख्यातलक्षणचारित्रत्रयम् । तथा केवलं केवलज्ञानं तथा सेधना-सिद्धिगमनम, इत्येते दश पदार्था जम्बूस्वामिनि व्यवच्छिन्नाः-जम्वृस्वाम्यनन्तरमेतेषामभाव इत्यर्थः । इह च केवलिग्रहणेन सिज्झणाग्रहणेन वाऽऽगते यदुभयोरुपादानं तद् यः केवली स नियमासिद्धयति, यश्च सिद्धयति स नियमात केबली सन्निति ख्यापनार्थम् । तथा प्रथमसंहननं-वर्षमनाराचं प्रथमं संस्थान-समचतुरस्त्रम्। यश्चान्त, हृतेन चतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणम् , एते त्रयोऽप्यर्था अपश्चिमे चतुर्दशपूर्वधरे स्थूलभद्रस्वामिनि व्यवरिछनाः । उक्तंच
"संघयणं संठाणं च पढमगंजोय पुवउवओगो । एए तिन्निवि अत्था वोच्छिन्ना थूलभई मि॥१॥"॥६६३॥८॥ १मनापर्यय० मु.10 प्रथमकं संहननं संस्थानं यश्च पूर्वोपयोगः एते त्रयोऽप्यर्था व्यवस्छिनाः स्थूलमने ॥१॥
0
।