SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके १६ उ दनादो गाथा ॥४२०॥ न भवतीति विचिन्त्य विपादिप्रयोगेण मारयेदिति । 'एवं मज्जनधात्रीत्वकारणे स्वयं या करणे, मण्डनधात्रीत्वकारणे स्वयंकरणे वा, क्रिडनकधात्रीत्वकारणे स्वयंकरणे वा, अधात्रीत्वकारणे स्वयंकरणे वा दोषा: परिभाध्य भणनीया इति ॥ 'दुई ति दुती-परस्परमंदिष्टार्थकथिका । ततो दतीत्वकरसेन-परस्परसन्दिष्टार्थकथनेन यः पिण्ड उपाज्यंते यतिना स दूनीपिण्डः । सा च दनी द्विधा-स्वग्रामे परग्रामे च । तत्र यस्मिन ग्रामे साधुर्वसति तस्मिन्नेव ग्रामे यदि सन्देशं कथयति तदा स्वग्रामद्ती । यदा तु परग्रामे गत्वा सन्देशं कथयति तदा परग्रामदती । 'एकेकाऽपि च द्विधा-प्रकटा प्रच्छन्ना च । प्रनछन्ना पुनरपि द्विधा-एका लोकोत्तर विषया, द्वितीयमङ्घाटकमाधोरपि गुप्तेत्ययः, द्वितीया "पुनलोकलोकोत्तर विषया, पार्श्ववर्तिनी जनस्य सङ्घाटकद्वितीयसाधारपि च गुप्तेति भावः । __ 'तत्र कश्चित्माधुर्भिक्षाकृने व्रजन विशेषतस्तल्लाभार्थ तस्यत्र ग्रामस्य सम्बन्धिनः पाटकान्तरे ग्रामान्तरे वा जनन्यादेः सन्कं पुत्रिकादेग्यतो गत्वा सन्देशक कथयति, यथा सा तव माता स तव पिता वा स तव भ्रातादिर्वा वयाऽद्यात्रागन्तव्यमित्यादि त्वत्सम्मुखं वदतीत्येवं स्वपश्न-परपक्षयोः शृण्वतो प्र. आ .......marat.................... ॥४२० १ विशेषार्थ दृष्टया विश्वनिथुक्ति: गाथ। ४२२ तः । पिण्डविशुद्धिवृत्तिः .५७ ॥ २ तुलना-पिण् नियुक्तिवृत्तिः ४२८॥ ३ तुलना- पिनियुक्तिवृत्तिः ४२६॥ ४ पुनकिलोकोत्तरविषया-मु.।' तुलना--"बीया घुण उमयपरवे वि।" पिण्डनियुक्तिः ४२६. "द्वितीया पुन:भयावेऽपि, लोके लोकोत्सरे च" इति तत्रैव वृत्तिः१.१२६३ ॥ ५ तुलना-सटीका पिण्डनियुक्तिः ४३०॥ पिण्डविशुद्धिवृत्तिः प.५८ A || ..... समा M ilwaalancialorinisticiasaitannianindisonakasikanRailwaunilMMIslanational avadisease s sinatilbidiosdhaniasmins
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy