________________
प्रवचनसारोद्वारे सटीके
१६ उ दनादो गाथा
॥४२०॥
न भवतीति विचिन्त्य विपादिप्रयोगेण मारयेदिति । 'एवं मज्जनधात्रीत्वकारणे स्वयं या करणे, मण्डनधात्रीत्वकारणे स्वयंकरणे वा, क्रिडनकधात्रीत्वकारणे स्वयंकरणे वा, अधात्रीत्वकारणे स्वयंकरणे वा दोषा: परिभाध्य भणनीया इति ॥
'दुई ति दुती-परस्परमंदिष्टार्थकथिका । ततो दतीत्वकरसेन-परस्परसन्दिष्टार्थकथनेन यः पिण्ड उपाज्यंते यतिना स दूनीपिण्डः । सा च दनी द्विधा-स्वग्रामे परग्रामे च । तत्र यस्मिन ग्रामे साधुर्वसति तस्मिन्नेव ग्रामे यदि सन्देशं कथयति तदा स्वग्रामद्ती । यदा तु परग्रामे गत्वा सन्देशं कथयति तदा परग्रामदती । 'एकेकाऽपि च द्विधा-प्रकटा प्रच्छन्ना च । प्रनछन्ना पुनरपि द्विधा-एका लोकोत्तर विषया, द्वितीयमङ्घाटकमाधोरपि गुप्तेत्ययः, द्वितीया "पुनलोकलोकोत्तर विषया, पार्श्ववर्तिनी जनस्य सङ्घाटकद्वितीयसाधारपि च गुप्तेति भावः ।
__ 'तत्र कश्चित्माधुर्भिक्षाकृने व्रजन विशेषतस्तल्लाभार्थ तस्यत्र ग्रामस्य सम्बन्धिनः पाटकान्तरे ग्रामान्तरे वा जनन्यादेः सन्कं पुत्रिकादेग्यतो गत्वा सन्देशक कथयति, यथा सा तव माता स तव पिता वा स तव भ्रातादिर्वा वयाऽद्यात्रागन्तव्यमित्यादि त्वत्सम्मुखं वदतीत्येवं स्वपश्न-परपक्षयोः शृण्वतो
प्र. आ
.......marat....................
॥४२०
१ विशेषार्थ दृष्टया विश्वनिथुक्ति: गाथ। ४२२ तः । पिण्डविशुद्धिवृत्तिः .५७ ॥ २ तुलना-पिण् नियुक्तिवृत्तिः ४२८॥ ३ तुलना- पिनियुक्तिवृत्तिः ४२६॥ ४ पुनकिलोकोत्तरविषया-मु.।' तुलना--"बीया घुण उमयपरवे वि।" पिण्डनियुक्तिः ४२६. "द्वितीया पुन:भयावेऽपि, लोके लोकोत्सरे च" इति तत्रैव वृत्तिः१.१२६३ ॥ ५ तुलना-सटीका पिण्डनियुक्तिः ४३०॥ पिण्डविशुद्धिवृत्तिः प.५८ A || .....
समा
M ilwaalancialorinisticiasaitannianindisonakasikanRailwaunilMMIslanational avadisease
s sinatilbidiosdhaniasmins