________________
Nikitaww
wsaamsut
प्रवचनसारोद्धारे सटीके
GI
।१६
॥४२॥
Minumbini
निःशङ्क कथनात् प्रकटं स्वग्राम-परग्रामविषयं दूतीत्वम् ।
सपा विधतिः काचिद् दुहित्रा मात्रादिकं प्रति स्वग्रामे परग्रामे वा सन्देशकथनायाभ्यर्थितः, ततस्तत्पन्देशकमवधाये तज्जनन्यादिपायें गतः सन्नेवं चिन्तयति-तीत्वं खलु गर्हित सावद्यत्वाद, सतो. द्वितीयसङ्घाटकसाधुर्मा मां दुनीदोपदुष्ट ज्ञासीदित्येवमर्थ भङ्गयन्तरेणेदं भगति-यथा श्राविक ! अतिमुग्धा सा तब दुहिता येवं सावधयोगरहितानसमान प्रति वदति-यथेदं प्रयोजनं मदीयागमनादिकं मम मातस्त्वया कथनीयमिति । साऽपि दक्षतयाऽभिप्रायं ज्ञात्वा द्वितीयसङ्घाटकसाधुचित्तरक्षणार्थ प्रतिभणति-यथा वारयिध्येऽ तां तवाभिमुखं पुनरेवं बदन्तीमित्येवं सङ्घाटकसाधोरिदं गोपायितुमिष्टं न लोकस्येति लोकोत्तरप्रच्छन्नं स्वग्रामपरग्रामविषयं दूतीत्वम् ।
'उभयप्रच्छन्नं पुनरेवं-काचित् श्राविका साधु प्रति वदति-यथा मज्जनन्यादेस्त्वमेवं कथये:तत्कार्य तर प्रतीतं यथा स्वं जानासि तथैव सम्पन्न मिति । इह च साधुसङ्घाटकस्य शेषलोकानां च सन्देशानिवगमादुभयपनत्वम् , 'दोषाश्च सर्वत्र गृहस्थव्यापारणादिना जीवोपमर्दादयः २॥
'निमित्त'न्ति निमित्तम्-अतीताद्यर्थपरिज्ञानहेतुः शुभा-ऽशुभचेष्टादि, तद्धेतुकं ज्ञानमपि उपचारानिमित्तम् , तत्करणेन पिण्डो निमित्तपिण्डः । अयमर्थः-कश्चिद् व्रती पिण्डादिलाभनिमित्तं गहिणामप्रतो
गाथा ५६६
म.आ
o
m inoewwwanmmm....
nline
-.-.
-mpan
MYAVARMA
।
१ तुलना-सदीका पिनियुक्तिः ४३१ । पिण्डविशुद्धिवृत्तिः प.५All २ तुलना. सटीका पिण्डनियुक्तिः ४३२ । पिण्डविशुचित्तिः पृ. ५ ३ तुलना-पिण्डविशुद्धिः पृ.५८ ॥ ४ द्रष्टव्या-सटीका पिण्डषिशुद्धिः ६२।।
||
. .
...
॥४२