________________
प्रवचन- सारोद्धारे
सटीके
अथैते परिपूर्णा यदा न प्राप्यन्ते तदा किमित्याह-ते-निर्यामकाः सर्वेषामष्टचत्वारिंशत्सङ्घयानामभावे एकैकहान्या तावत्कार्या यावज्जघन्यतोऽवश्यं द्वौ निर्यामकौं । तत्रैकस्तत्पास्थितः-तस्य-प्रतिपन्नानशनस्य सर्वदेव समीपावस्थायी । द्वितीयस्तु जलायन्वेषको भक्तपानाद्यानयनार्थ पर्यटतीति । एकेन पुननियामकेन न कर्तव्यैवानशनप्रतिपत्तिः । यदुक्तम्- एगो जइ निज्जवगो अपा चत्तो परो परयणं च । सेसाणमभावेऽवि हु ता बीओऽवस्स कायब्वो ॥१॥ त्ति ॥६३५७१॥ इदानीं 'पणवीसं भावणाओ सुहाओ' इति द्वासप्ततितमं द्वारमाह--
'इरियासमिए सया जए १ उवेह भुजेज्ज व पाण-भोयणं २ । आयाणनिकग्वेषदुगुछ ३ संजए समाहिए संजयए मणो ४ वई ५ ॥६३६।। अहस्ससच्चे ६ अणुवीय भासए ७, जे कोह ८ लोह ९ भय १० मेव वज्जए। से दीहरायं समुपेहिया 'सया, मुणी हु मोसंपरिवज्जए 'सिया ॥६३७।।
व्य को निमकस्ताहि भात्मा त्यक्तः परः प्रवचनं च । तस्मात शेषाणाममावेऽपि चावश्यं द्वितीयः कत्तव्यः (निर्यामकः) ।
५ पणषीसं-मु. ।। २ सुहायो-मु.नास्ति ॥ ३ गाथापञ्चकमिदं [६३६-४०] भाव हारिमद्रयाम् [पृ.१५८ अपि उपलभ्यते ॥ ४ समुप्पेहिया-वि । ५ सिया-इति ता. प्रती बाब. हारिमद्रयां (पृ. ६५८) च पाठः ॥ ६ सया-इति ता. प्रतौ आव. हारिमद्रयां च पाठः ।
७२ द्वारे महाव्रतभावनाः गाथा ६३६. ६४० प्र.आ. १७७
॥५१॥