________________
Annieuotuwalaucomans
प्रवचनसारोद्धारे सटीके
||५८०
मन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति, न चैवंभूतानि पूर्व कदाचनापि कृतानि ततोऽपूर्वाणीत्यु
JEE द्वारे च्यन्ते। 'अम्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुवेदं समयोनाबलिकाद्विकेन क्रोधे गुणसङ्क्रमेण सङ्क
क्षपक
श्रेणिः मयन् चरमसमये सर्वसङ्क्रमेण सङ्क्रमयति, तदेवं झीणः पुवेदः । अश्वकर्णकरणाद्वायां च समाप्तायां
गाथा किद्धिकरणाहामा का वर्णमादि सज्वलनानामुपरितनस्थितिदलिकस्य किट्टीः करोति, किट्टयो नाम 'पूर्वस्पर्धकापूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेको
६६६ तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापनम् , यथा यासामेव वर्गणानामसकल्पनयाऽनुभागभागानां शतमेकोत्तरादि वाऽऽसीत् तासामेव 'विशुद्धिप्रकर्षवशादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्था
प्र.आ.
१९८ पनमिति । एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूल जातिभेदापेक्षया द्वादश कल्प्यन्ते । एकै-(ग्रन्थाग्रं ७०००) कम्य कषायस्य तिम्तिाः । तद्यथा-प्रथमा, द्वितीया, तृतीया च। एवं क्रोधेन झपकणि प्रतिपयस्य द्रष्टव्यम् , यदा तु मानेन प्रतिपद्यते तदा उद्वलनविधिना क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव किट्टीः करोति । मायया चेत्प्रतिपन्नस्तर्हि क्रोध-मानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण पट् किट्टीः करोति । यदि पुनर्लो भेन प्रतिपद्यते तत उद्वलनविधिना क्रोधादित्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति । एष किट्टीकरणविधिः । १ तुलना-सप्ततिकावृत्ति. गा-६६, पृ.२०८॥ २ पूर्वस्पर्ध केभ्यः-मुः। सप्ततिकावृत्तावपि (गा.६५, प. २०४B) |
॥५८० पूर्वस्पर्धकापूर्वस्पर्धकेभ्यः- इति पाठ : ॥ ३ विशुद्धिवाद सं. ।।
JERRASS
BE