SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ प्रवचनमाता सटीके ५८१॥ ६६४ किट्टीकरणादायां निष्ठिताया क्रोधेन प्रतिप्रश्नः सन् क्रोधस्य प्रथमकिद्विदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति 'वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये द्वितीय |८६ द्वारे किद्विदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्र क्षपका शेषः । निमुष्वपि चाम्रष् किदिवेदनादानपरितनस्थितिगतं दलिक गुणसङ्क्रमेणापि प्रतिसमयमसङ्ख्य य | श्रेणिः गुणवृद्धिलक्षणेन सज्वलने माने प्रश्निपति । तृतीयफिट्टिवेदनादायाश्चरमसमये सज्वलनक्रोधस्य बन्धो गाथा दयोदीरणानां युगपद् व्यवच्छेदः, सत्कर्मापि च तम्य समयोनालिकाद्विकवद्धं 'मुक्त्वाऽन्यन्नास्ति सर्वस्य माने प्रक्षिप्त वात् , नतो मानस्य प्रथमकिट्टिदलिक द्वितीय स्थितिगतमाकृष्य प्रथमस्थिति करोति बेदयते च तावद्यावदन्तम हूतम् , क्रोधस्यापि च बन्धादी व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन *माने गुणसक्रमेण सङ्कमयन चरमसमये सर्व सङ्क्रमयति । मानस्यापि च प्रथमकिट्टिदलिकं प्रथम १६६ स्थितीकृतं वेद्यमानं समयाधिकाबलिकाशेषं जातम् , ततो मानस्य द्विनीयक्रिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च समयाधिकाबलिकामात्रं शेषः । ततम्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत समयाधिकालिकामानं शेषः । तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयो नावलिकाद्विकवद्धमेव, शेषस्य क्रोधशेषस्येव माने मायाया प्रक्षिप्तत्वात । ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथम१ वेदयति-वि.॥२ किदिवेदनाद्वामुप० मुः । सप्ततिकावृत्तौ प. २०८ B] अपि किट्टिवेदनाद्धासूप इति पाठः ।। ॥५८१॥ ३ मुक्त्वा अन्यथा सर्वस्य-सं. ।।४ मानगुण मु.॥ emama ... Moradabadastians
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy